SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ बुद्धः पूर्वं त्वमात्महितमेव निरीक्षमाणो भार्यां सुतं च पितरं परिहाय यातः । तेषां गतिर्भवति केत्यविचार्य यानं दोषो न किं ? वद तथागत ! सत्यवेदिन् ॥९॥ लोकोपकारविधया बहुजन्मसु त्वं कारुण्यपूर्णहृदयो ददिषे स्वदेहम् । दुःखं जनस्य विनिवारयितुं कलत्रं पुत्रं च तातमपहाय गतो गुणाब्धे ! ||१०|| वामनः विष्णो ! त्वयाऽभ्युपगतं किल वामनत्वं तत्राऽपि सद्मनि बलेर्बत याचकत्वम् । वाचा त्वयाऽपि विहितं बहु वञ्चकत्वं त्वां वर्णयन्ति कवयो विजुगुप्समानाः ॥११॥ भक्तान् सुरान् अवितवान् भगवान् मुकुन्दः सद्वामनत्वमवलम्ब्य च याचकत्वम् । नाऽवञ्चयद् बलिमनुग्रहमेव चक्रे चक्रायुधो गुणखनिर्हरिरादिकर्ता ॥१२॥ परशुराम: कश्चित् पितुर्हतिमशिष्टमतिर्व्यतानीद् दुःक्षत्रियो मदवशादितिरुष्टचेताः । सन्धार्य तीक्ष्णपरशुं सकलान् महीशान् हन्तुं प्रवृत्तमदयं क इह स्वीति ? ॥ १३ ॥ पूर्वं त्वया परशुराम ! हतं समन्तात् क्षत्रं तथाऽपि रघुराममवेक्ष्य वीरम् । तस्मै समर्प्य निखिलं तव नैजमोजो यातस्त्वमिष्टतपसे गुणवारिराहो ! ॥१४॥ १९
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy