Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बुद्धः
पूर्वं त्वमात्महितमेव निरीक्षमाणो
भार्यां सुतं च पितरं परिहाय यातः ।
तेषां गतिर्भवति केत्यविचार्य यानं दोषो न किं ? वद तथागत ! सत्यवेदिन् ॥९॥
लोकोपकारविधया बहुजन्मसु त्वं कारुण्यपूर्णहृदयो ददिषे स्वदेहम् । दुःखं जनस्य विनिवारयितुं कलत्रं पुत्रं च तातमपहाय गतो गुणाब्धे ! ||१०||
वामनः
विष्णो ! त्वयाऽभ्युपगतं किल वामनत्वं तत्राऽपि सद्मनि बलेर्बत याचकत्वम् । वाचा त्वयाऽपि विहितं बहु वञ्चकत्वं त्वां वर्णयन्ति कवयो विजुगुप्समानाः ॥११॥ भक्तान् सुरान् अवितवान् भगवान् मुकुन्दः सद्वामनत्वमवलम्ब्य च याचकत्वम् । नाऽवञ्चयद् बलिमनुग्रहमेव चक्रे चक्रायुधो गुणखनिर्हरिरादिकर्ता ॥१२॥
परशुराम:
कश्चित् पितुर्हतिमशिष्टमतिर्व्यतानीद् दुःक्षत्रियो मदवशादितिरुष्टचेताः । सन्धार्य तीक्ष्णपरशुं सकलान् महीशान् हन्तुं प्रवृत्तमदयं क इह स्वीति ? ॥ १३ ॥ पूर्वं त्वया परशुराम ! हतं समन्तात् क्षत्रं तथाऽपि रघुराममवेक्ष्य वीरम् । तस्मै समर्प्य निखिलं तव नैजमोजो यातस्त्वमिष्टतपसे गुणवारिराहो ! ॥१४॥
१९

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122