Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ रामः राम ! त्वदीयचरितं नहि रोचते मे रामां त्वदेकशरणाम् अजहाः कथं त्वम् ? । तां गर्भिणीं वनभुवि त्यजतो मनस्ते जातं नु वज्रकठिनं ? वद देव ! सत्यम् ॥३॥ राम ! त्वमेव मम दैवतमित्यवैमि त्वत्तो न कश्चिदपरो गुणवत्तरोऽस्ति । सत्यव्रतो दृढवचाः सुगुणानुरागी धर्मप्रियो जगति कोऽस्ति भवादृशोऽन्यः ॥४॥ लक्ष्मीः लक्ष्मीन कं मदयति प्रथमं प्रसन्ना कं वा न शोचयति दूरमियं प्रयाता । चाञ्चल्यशेवधिरहो नहि सौख्यहेतुनिन्द्येति वेत्ति मतिमान् बहुधा परीक्ष्य ॥५॥ लक्ष्मी विना भवति ना शवतुल्यतेजास्तां प्राप्य राजति यथा निशि पूर्णचन्द्रः । लक्ष्मीवतो जगति गौरवमानपूजास्तस्यैव कीर्तिरतुला विमला विशाला ॥६॥ विजेश्वरः विघ्नेश्वर ! त्वयि कथं न वदामि दोषं विघ्नान् करोषि सकले किल कार्यकाले । पूजां चिकीर्षति जनस्तव चेत्तदापि । प्रत्यूहमत्र जनयस्युचितं किमेतत् ॥७॥ उत्पाद्य विघ्नमिह गर्विजनस्य दर्प तूर्णं हिनस्सि विनयं जनयस्यजस्रम् । सन्मानुषस्य कुरुषे खलु नाऽन्तरायं विघ्नेश्वराऽस्तु मयि ते करुणा सदाऽपि ॥८॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122