SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ नागराजविरचितं निन्दास्तुतिशतकम् - डो. एच. वि. नागराजराव् उपोद्घातः कल्याणगुणपूर्णं वा निर्गुणं यं विदुर्बुधाः । यस्मिन् पश्यन्ति दोषांश्च नास्तिकास्तं हरिं नुमः ॥ समस्तानि च वस्तूनि दृश्यन्ते जगतीतले । सगुणानि सदोषाणि न किञ्चिद् दृक्ष्यतेऽन्यथा ॥ एतदेवाऽवलम्ब्य प्राक् कविः श्रीवेङ्कटाध्वरी । रम्यां विश्वगुणादर्शचम्पू रचितवान् सुधीः ।। तन्मार्गमनुसृत्याऽहं कुर्वे निन्दास्तुती क्रमात् । केषाञ्चिदत्र वस्तूनां विबुधावलितुष्टये ॥ कृष्णः हैयङ्गवीनमपहृत्य निहत्य नारी स्नानप्रसक्तवनितावसनानि हृत्वा । पार्थेन बन्धुनिवहस्य वधं विधाप्य त्वं कथ्यसे च भगवानिति कृष्ण ! चित्रम् ॥१॥ कृष्ण ! त्वमेव जगदेकगुरुर्मतो मे ज्ञानं च भक्तिमथ कर्म च बोधयित्वा । गीतास्त्वयोपनिषदो जनताहिताय त्वां स्तौमि नौमि च नमामि भजे श्रयामि ॥२॥ १७
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy