Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ (१४) श्रीमाता बहुजनिजनिततपार्यचित्सुगोपा मानवभाग्यदिव्यजीवनयोक्त्री गोप्ती नेत्री वसुधायाः सरससुधायाः श्रीलारविन्दातिमानसचितियात्रायाः । राष्ट्रभाषाऽस्तु नः सरलसंस्कृता भारते भारती भजतां जनतामार्याम् प्रबोधयन्ती स्वाशिषोऽर्पयन्ती श्रीमाता दिव्याभरणा सावित्र्ययना ॥ (१५) जगदम्बा सा भुवनमोहिनी ब्रह्मगेहिनी व्यापोहिनीह तमिस्राया विश्वपावनी वनिताऽम्बा जगतां तपसि क्रान्ता कान्ता ब्रह्मकुमारीणां सहजा शान्ता । पवित्रतामूर्तिः प्रेम्णो दीप्तिर्ज्ञानसुखानन्दजशक्तिः शिवपत्प्रणतिः नित्यनुताम्बाऽऽब्रह्म स्तम्बात्कामाद्यरिशास्तिस्तम्भा श्रीजगदम्बा ॥ ___ (१६) आनन्दमयी सानन्दमानन्दममन्दमार्या लोकेष्वलोकचर्या या सदोदिताध्वा चिदानन्दवध्वा चैक्यं याता मर्यादाबन्धातीता विमुक्तिमुक्ता । सुदिव्यैश्वर्यपरिपूर्णा जयत्यपर्णा भवार्णवतारिणी पूर्णा पवित्रवर्णा काश्यन्नपूर्णाऽपि सदापूर्णाऽपि जयति कोटिभक्तप्राणाऽऽनन्दमयी माँ ॥ (१७) निवेदनं धिनुतेऽन्तरकरणं त्वनितरशरणं कवितावनिताधुरन्धरं संस्कृतमुदिरम् प्रश्रयविनयेद्धं गुरुगुणसमिद्धमनुमुनिधर्मधुरन्धरकविकवितालीद्धम् । समेधयति दिव्यं काव्यार्थभव्यमुदितमुदितसुन्दरीशेद्धं पदेषु बद्धम् पथिककवेः कवनं स्वरसप्रवणं सतीसूक्ताष्टिकाऽपि पुना रमतां रमताम् । (१८) समर्पणं एवं धुरन्धरधुरि प्रतिभाभिसारे शम्भुस्वरूपकलितैः कलितैः पदाब्जैः । सत्त्वैकतानमतिसन्महसां सतीनां सेयं स्मृतिः कविसुरेन्द्रकृता सपर्या ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122