Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ ( ९ ) गोदा विष्णुचित्तपुत्री युवतिर्जेत्री जयत्यनुपमा वैकुण्ठं पतिं सत्पतिम् प्रेम्णा सुतपन्ती भेदं भिनत्ति स्वहृदयहारमुपहरन्ती विजिष्णुः । स कातरकातरः पिता भीततर आहन्ति दुहितृभावं तं जितप्रभावं स्वयं वेङ्कटेशः स्वपनादेशो वृणुते शर्मदां विजयते सुसती गोदा || (१०) मीरा धीरा वीराम्बाऽऽदर्शसुबिम्बा राजन्यललामतिलकिता श्रीकृष्णवृता धन्यानन्याद्या सतिकुलविभवैर्निर्वेशसमावेशरसैर्नव्या भव्या । शुभभविकं भवस्य सेव्या दिव्या राधायमाना कृष्णस्य सव्याऽऽलम्ब्या राज्ञीत्वमतिगतं गतं जगदिदं दीव्यति काऽपि सती मीरा गोपालपरा ॥ (११) लल्लेश्वरी कश्मीरजकलिका कुलजबालिका भ्रमति गायति नृत्यति सहजमनातुरा वरा वरमर्भकनुन्दं सन्तं नटन्तमनूढा पाययति स्तन्यमहो विचित्रम् । विचित्रा हि वाचो व्यनक्ति हन्त ! प्रणुदति सन्तमो मोहजम् काचिज्जातुचिद्ध ललिता नु चितिः सतीसीमन्तचमत्कृतिर्लल्लेश्वरीह ॥ (१२) शारदा देवी शरदिन्दूद्धवला कोमलकमला ब्रह्मानन्दविवेकादेः शतं सवित्री जनयत्री जयानां सा विजयानां भरतानां विश्वगुरुत्वे सेतुः सत्त्वे । अखण्डभारतात्मा तपोजितात्मा यदनुग्रहतो दुर्ग्रहणग्रहहन्ताऽसि: श्रीरामकृष्णला शिष्यवत्सला वरदा सारदा शारदा पराम्बा सदा ।। (१३) निवेदिता आयर्लेण्डजन्या भारतकन्या विवेकभगिनी शिष्या सा धन्यानन्या कनककुसुमाञ्चिता कृपासिञ्चिताऽप्यनितरसमसद्गुरुशरणा भारतवरणा । भारतदीप्तिमुक्तिविभवैकधना शमदमतितिक्षाक्षतेनाऽक्षतसच्चरणा ज्ञानकर्मभक्तिप्रवलितमुक्तिर्मुक्ताजीवनवरिवस्या निवेदिता सा ॥ १४

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122