________________
( ९ ) गोदा विष्णुचित्तपुत्री युवतिर्जेत्री जयत्यनुपमा वैकुण्ठं पतिं सत्पतिम् प्रेम्णा सुतपन्ती भेदं भिनत्ति स्वहृदयहारमुपहरन्ती विजिष्णुः । स कातरकातरः पिता भीततर आहन्ति दुहितृभावं तं जितप्रभावं स्वयं वेङ्कटेशः स्वपनादेशो वृणुते शर्मदां विजयते सुसती गोदा || (१०) मीरा
धीरा वीराम्बाऽऽदर्शसुबिम्बा राजन्यललामतिलकिता श्रीकृष्णवृता धन्यानन्याद्या सतिकुलविभवैर्निर्वेशसमावेशरसैर्नव्या भव्या । शुभभविकं भवस्य सेव्या दिव्या राधायमाना कृष्णस्य सव्याऽऽलम्ब्या राज्ञीत्वमतिगतं गतं जगदिदं दीव्यति काऽपि सती मीरा गोपालपरा ॥ (११) लल्लेश्वरी
कश्मीरजकलिका कुलजबालिका भ्रमति गायति नृत्यति सहजमनातुरा वरा वरमर्भकनुन्दं सन्तं नटन्तमनूढा पाययति स्तन्यमहो विचित्रम् । विचित्रा हि वाचो व्यनक्ति हन्त ! प्रणुदति सन्तमो मोहजम् काचिज्जातुचिद्ध ललिता नु चितिः सतीसीमन्तचमत्कृतिर्लल्लेश्वरीह ॥ (१२) शारदा देवी
शरदिन्दूद्धवला कोमलकमला ब्रह्मानन्दविवेकादेः शतं सवित्री जनयत्री जयानां सा विजयानां भरतानां विश्वगुरुत्वे सेतुः सत्त्वे । अखण्डभारतात्मा तपोजितात्मा यदनुग्रहतो दुर्ग्रहणग्रहहन्ताऽसि: श्रीरामकृष्णला शिष्यवत्सला वरदा सारदा शारदा पराम्बा सदा ।। (१३) निवेदिता
आयर्लेण्डजन्या भारतकन्या विवेकभगिनी शिष्या सा धन्यानन्या कनककुसुमाञ्चिता कृपासिञ्चिताऽप्यनितरसमसद्गुरुशरणा भारतवरणा । भारतदीप्तिमुक्तिविभवैकधना शमदमतितिक्षाक्षतेनाऽक्षतसच्चरणा ज्ञानकर्मभक्तिप्रवलितमुक्तिर्मुक्ताजीवनवरिवस्या निवेदिता सा ॥
१४