SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (४) तारा वानरकुलहारा सतिखसुतारा किस्किन्ध्यास्कन्धधरार्याऽनुजनिजभार्या अग्रजविनिर्जिताऽजिताऽकलुषिता जितसप्तशालबलबाली पतिताऽपतिता । राघवसुग्रीवमेलपुलकिता बालिविषवल्लिच्छेदनोल्लसिता मुक्ता दीप्ता राज्यश्रीसम्राजीज्या सतिसीमन्तिनिशिखरे सा तारा तारा ! ॥ (५) मन्दोदरी वैश्रवणवधूटी लङ्कालङ्कृतिरुद्दामहेमसम्राजी हृदीशभाजी राजीवतल्लजा सत्सुतिनीज्या शिञ्जिनिकृपाणनिष्कृपणा पतिमर्यादा । रावणवनितार्या शिवैकचर्या चारुचरितसुकृतिसपर्या कुलिनी वर्या राज्यवैजयन्ती पतिमानवती जयत्यमन्दा मन्दोदरिसाध्वी सुसती ! ॥ (६) सावित्री सत्यवदेकरमा रमणी परमा परमात्मचिद्रामवामाऽऽनन्दनधामा वामविधिर्जहार हृदयं हारं सत्यमसत्यः सर्वहन्मृत्युः स सदा हि विवशः । निष्कर्षन्तं तं बलादात्मानं चिकीर्षु स्वपाशनिबद्धं पप्रच्छ यमं नियतिं मृत्योर्नवदिव्यजीवने जयति मृत्युञ्जयिनी सती श्रीसावित्री ॥ (७) गार्गी वाचक्नवी कविर्गवीनां हन्त रविः शशी कोमलताश्री ऋतम्भरर्षिः याज्ञवल्क्यसहिताऽद्वैतसुमहिता ब्रह्मोपनिषत्सूदात्ता मनुसमाहिता । जिज्ञासापरमा भिन्नसन्तमा परमप्रश्नरमा प्रश्नोद्दामा इच्छाज्ञानक्रतुवदातसेतुः सत्यसन्तानतन्तुर्गार्गी ब्रह्मिष्ठा ॥ (८) भामती विद्यावाचस्पतिवाचस्पतिपथिकुमुदिनिशशिधवलज्योत्स्ना विमृदिततृष्णा पवित्रतामूर्तिः शान्ता प्रीतिः क्षपितकषाया ब्रह्मण्यस्फूर्ति तिः । शङ्करशरणाऽप्यद्वैतविहरणाऽवाप्तानवाप्तधीजरणाऽद्वयधवरमणा रमणीशिरोरत्नभूतिौतिकवासनेन्द्रियजेत्री सती भामती ॥
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy