________________
सतीसूक्ताब्जषोडशी
श्रीसुरेन्द्रमोहनमिश्रः
(१) अनसूया विधिविष्णुरुद्रेषु साभ्यसूयेषु निजप्रपञ्चपञ्चितेषु सुनीतिप्रसूः अत्रिपत्नी श्रयति मातृतां जयति देवतात्रयार्भकांस्तान्स्तन्यतस्सती । भूलोकव्रजनास्त्रिदेवाङ्गनाः प्रणताः परिमोक्तुमनस्काः स्वपतीन् शिशुकान् चिदानन्दकाया प्रविजितमाया सासूयानसूया सती सत्यनुसूया ॥
(२) अहल्या श्रीगोतमवनिता मुनिवनमहिता सुहिता सहस्रवटुलालनललिता अक्षपादेकगा सुभगा शुभगा विहता च्छलतो महतोऽथोऽसद्गोत्रभिदः । भिदुराभिहतार्ता व्रणिताऽरुणिताऽविताऽनविता रुषा ज्वलिता ज्वलज्जीविता कलिताऽश्मतयाऽश्रीः श्रीरामार्पितसुश्रीः श्रियो वितनुते साऽहल्या महिला ! ॥
__ (३) वाक् अम्भृणर्षिकन्या ब्रह्मावर्तात्विजीना जनितसहजसंस्कृतिधन्या चाऽऽगममान्या भवैककुटुम्बिनी मनुस्रग्विणी रुद्रवस्वादित्यैर्हन्त सना चरन्ती । चञ्चच्चमत्कृतिः सहजा संवित् सच्चित्सुखात्मपरमात्मा यदिव्यात्मा परापश्यन्त्यादिपूर्णा सार्णाऽनर्णा सृति सृजन्त्यवन्त्यदन्ती श्रीवाक् कन्या ।
१. नन्दनवनकल्पतरोः ३४तमशाखायां प्रकाशितां पू. आ.विजयधर्मधुरन्धरसूरि-विरचितां सतीसूक्तषोडशिकां विलोक्य प्राप्तप्रेरणेन विदुषा श्रीसुरेन्द्रमोहनमिश्रमहोदयेन रचितेयं कृतिः ।
१२