SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सतीसूक्ताब्जषोडशी श्रीसुरेन्द्रमोहनमिश्रः (१) अनसूया विधिविष्णुरुद्रेषु साभ्यसूयेषु निजप्रपञ्चपञ्चितेषु सुनीतिप्रसूः अत्रिपत्नी श्रयति मातृतां जयति देवतात्रयार्भकांस्तान्स्तन्यतस्सती । भूलोकव्रजनास्त्रिदेवाङ्गनाः प्रणताः परिमोक्तुमनस्काः स्वपतीन् शिशुकान् चिदानन्दकाया प्रविजितमाया सासूयानसूया सती सत्यनुसूया ॥ (२) अहल्या श्रीगोतमवनिता मुनिवनमहिता सुहिता सहस्रवटुलालनललिता अक्षपादेकगा सुभगा शुभगा विहता च्छलतो महतोऽथोऽसद्गोत्रभिदः । भिदुराभिहतार्ता व्रणिताऽरुणिताऽविताऽनविता रुषा ज्वलिता ज्वलज्जीविता कलिताऽश्मतयाऽश्रीः श्रीरामार्पितसुश्रीः श्रियो वितनुते साऽहल्या महिला ! ॥ __ (३) वाक् अम्भृणर्षिकन्या ब्रह्मावर्तात्विजीना जनितसहजसंस्कृतिधन्या चाऽऽगममान्या भवैककुटुम्बिनी मनुस्रग्विणी रुद्रवस्वादित्यैर्हन्त सना चरन्ती । चञ्चच्चमत्कृतिः सहजा संवित् सच्चित्सुखात्मपरमात्मा यदिव्यात्मा परापश्यन्त्यादिपूर्णा सार्णाऽनर्णा सृति सृजन्त्यवन्त्यदन्ती श्रीवाक् कन्या । १. नन्दनवनकल्पतरोः ३४तमशाखायां प्रकाशितां पू. आ.विजयधर्मधुरन्धरसूरि-विरचितां सतीसूक्तषोडशिकां विलोक्य प्राप्तप्रेरणेन विदुषा श्रीसुरेन्द्रमोहनमिश्रमहोदयेन रचितेयं कृतिः । १२
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy