SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (१४) श्रीमाता बहुजनिजनिततपार्यचित्सुगोपा मानवभाग्यदिव्यजीवनयोक्त्री गोप्ती नेत्री वसुधायाः सरससुधायाः श्रीलारविन्दातिमानसचितियात्रायाः । राष्ट्रभाषाऽस्तु नः सरलसंस्कृता भारते भारती भजतां जनतामार्याम् प्रबोधयन्ती स्वाशिषोऽर्पयन्ती श्रीमाता दिव्याभरणा सावित्र्ययना ॥ (१५) जगदम्बा सा भुवनमोहिनी ब्रह्मगेहिनी व्यापोहिनीह तमिस्राया विश्वपावनी वनिताऽम्बा जगतां तपसि क्रान्ता कान्ता ब्रह्मकुमारीणां सहजा शान्ता । पवित्रतामूर्तिः प्रेम्णो दीप्तिर्ज्ञानसुखानन्दजशक्तिः शिवपत्प्रणतिः नित्यनुताम्बाऽऽब्रह्म स्तम्बात्कामाद्यरिशास्तिस्तम्भा श्रीजगदम्बा ॥ ___ (१६) आनन्दमयी सानन्दमानन्दममन्दमार्या लोकेष्वलोकचर्या या सदोदिताध्वा चिदानन्दवध्वा चैक्यं याता मर्यादाबन्धातीता विमुक्तिमुक्ता । सुदिव्यैश्वर्यपरिपूर्णा जयत्यपर्णा भवार्णवतारिणी पूर्णा पवित्रवर्णा काश्यन्नपूर्णाऽपि सदापूर्णाऽपि जयति कोटिभक्तप्राणाऽऽनन्दमयी माँ ॥ (१७) निवेदनं धिनुतेऽन्तरकरणं त्वनितरशरणं कवितावनिताधुरन्धरं संस्कृतमुदिरम् प्रश्रयविनयेद्धं गुरुगुणसमिद्धमनुमुनिधर्मधुरन्धरकविकवितालीद्धम् । समेधयति दिव्यं काव्यार्थभव्यमुदितमुदितसुन्दरीशेद्धं पदेषु बद्धम् पथिककवेः कवनं स्वरसप्रवणं सतीसूक्ताष्टिकाऽपि पुना रमतां रमताम् । (१८) समर्पणं एवं धुरन्धरधुरि प्रतिभाभिसारे शम्भुस्वरूपकलितैः कलितैः पदाब्जैः । सत्त्वैकतानमतिसन्महसां सतीनां सेयं स्मृतिः कविसुरेन्द्रकृता सपर्या ॥
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy