Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 19
________________ सतीसूक्ताब्जषोडशी श्रीसुरेन्द्रमोहनमिश्रः (१) अनसूया विधिविष्णुरुद्रेषु साभ्यसूयेषु निजप्रपञ्चपञ्चितेषु सुनीतिप्रसूः अत्रिपत्नी श्रयति मातृतां जयति देवतात्रयार्भकांस्तान्स्तन्यतस्सती । भूलोकव्रजनास्त्रिदेवाङ्गनाः प्रणताः परिमोक्तुमनस्काः स्वपतीन् शिशुकान् चिदानन्दकाया प्रविजितमाया सासूयानसूया सती सत्यनुसूया ॥ (२) अहल्या श्रीगोतमवनिता मुनिवनमहिता सुहिता सहस्रवटुलालनललिता अक्षपादेकगा सुभगा शुभगा विहता च्छलतो महतोऽथोऽसद्गोत्रभिदः । भिदुराभिहतार्ता व्रणिताऽरुणिताऽविताऽनविता रुषा ज्वलिता ज्वलज्जीविता कलिताऽश्मतयाऽश्रीः श्रीरामार्पितसुश्रीः श्रियो वितनुते साऽहल्या महिला ! ॥ __ (३) वाक् अम्भृणर्षिकन्या ब्रह्मावर्तात्विजीना जनितसहजसंस्कृतिधन्या चाऽऽगममान्या भवैककुटुम्बिनी मनुस्रग्विणी रुद्रवस्वादित्यैर्हन्त सना चरन्ती । चञ्चच्चमत्कृतिः सहजा संवित् सच्चित्सुखात्मपरमात्मा यदिव्यात्मा परापश्यन्त्यादिपूर्णा सार्णाऽनर्णा सृति सृजन्त्यवन्त्यदन्ती श्रीवाक् कन्या । १. नन्दनवनकल्पतरोः ३४तमशाखायां प्रकाशितां पू. आ.विजयधर्मधुरन्धरसूरि-विरचितां सतीसूक्तषोडशिकां विलोक्य प्राप्तप्रेरणेन विदुषा श्रीसुरेन्द्रमोहनमिश्रमहोदयेन रचितेयं कृतिः । १२

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122