SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सत्यं त्वसङ्ग्रहमहिंसकतां च लोके, कल्याणहेतव इतीदमुपादिशद् यः । सिद्धार्थपुत्रमधुना यमहं स्मरामि, तं वर्धमानमथ साधुवरं नमामि ॥६॥ अस्तेयमत्र पुनरन्तमनेकतायाः, एकत्वमेव जनजीवनसौख्यहेतोः । यश्चाऽब्रवीदिह सदाचरणं स्वधर्मम्, तस्मै नमो भगवते महते जिनाय ||७|| यः कर्मणाऽत्र मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमिह शर्मकरं भजामि, तं वर्धमानमथ जैनमुनिं नमामि ॥८॥ सिद्धार्थराजतनयाय महाजिनाय, वीराय जैनमुनये त्रिशलासुताय । जैनप्रवर्तकवराय मुनीश्वराय, तस्मै नमो भगवते महते जिनाय || ९ || योगेन सत्यवचसा यमहिंसया च, ध्यानेन जीवदयया च तितिक्षया च । स्वात्मानमेव कृतवानिह योऽत्र तीर्थम्, तीर्थङ्करं तमथ जैनविभुं भजामि ॥१०॥ स्व श्रावकेषु महिला - नरसङ्घदाय, साध्वीति साधुरिति तीर्थविवर्धकाय । तीर्थङ्करेषु चरमस्थितिभूषिताय, तस्मै नमो भगवते महते जिनाय ॥ ११ ॥ रामकिशोरमिश्रेण शूकरक्षेत्रवासिना । रचितं सर्वबोधाय भगवज्जिनवन्दनम् ॥१२॥ ४ २९५/१४ पट्टीरामपुरम् खेकडा (बागपत) उ. प्र. २५०१०१
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy