SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमस्वामिगुणाष्टकम् -आ.विजयहेमचन्द्रसूरिः (हरिणीवृत्तम्) जगति विदिता ये ये भावा यथेप्सितदायिनः ।। ___ सुरतरुमुखास्ते सर्वे यत्तुलां न च बिभ्रति । बुधसमुदया भक्त्या नित्यं यदङ्घिमुपासते भुवि स जयतात् कामं पूज्यो गणीश्वरगौतमः ॥१॥ तव वरगुणाम्भोधेः पारं प्रयातुमभीप्सवः सुरगुरुसमाः प्रोद्यत्प्रज्ञा अपीश ! न चेशते । तदपि मम हृत् त्वय्यालीनं गुणस्तवनं विना गणपवर ! ते स्थातुं नैव क्षणं ननु शक्नुते ॥२॥ चरमजिनपत्-पद्मोपास्तिस्त्वयाऽविरतं कृता सकलमुनयो भिक्षाकाले जपन्त्यभिधां तव । तव नमनतो विघ्नवातं प्रयाति लघु क्षयं वितरतु मयि श्रीयोगीन्द्र ! प्रसद्य शुभाशिषः ॥३॥ तव करकजाद् दीक्षां प्राप्ताः समे शिवमैयरु स्तवकसदृशो नो कोऽप्यन्यो क्षितौ खलु दृश्यते । अथ नहि भयं किञ्चिन्मात्रं भवान्मम विद्यते प्रथमगणभृत् ! यत्ते प्राप्तं पदाम्बुजसेवनम् ॥४॥ तव पदयुगे श्रेयोभूते सदा मम जायतां नतिरविरतं पुण्यैर्लभ्ये सुलब्धिनिधानके । निखिलभुवने तद्धि स्यात्कि न यत्तव नामतो भवति सफलं कार्यं नृणां हृदा परिचिन्तितम् ॥५॥
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy