________________
श्रीगौतमस्वामिगुणाष्टकम्
-आ.विजयहेमचन्द्रसूरिः
(हरिणीवृत्तम्) जगति विदिता ये ये भावा यथेप्सितदायिनः ।। ___ सुरतरुमुखास्ते सर्वे यत्तुलां न च बिभ्रति । बुधसमुदया भक्त्या नित्यं यदङ्घिमुपासते
भुवि स जयतात् कामं पूज्यो गणीश्वरगौतमः ॥१॥ तव वरगुणाम्भोधेः पारं प्रयातुमभीप्सवः
सुरगुरुसमाः प्रोद्यत्प्रज्ञा अपीश ! न चेशते । तदपि मम हृत् त्वय्यालीनं गुणस्तवनं विना
गणपवर ! ते स्थातुं नैव क्षणं ननु शक्नुते ॥२॥ चरमजिनपत्-पद्मोपास्तिस्त्वयाऽविरतं कृता
सकलमुनयो भिक्षाकाले जपन्त्यभिधां तव । तव नमनतो विघ्नवातं प्रयाति लघु क्षयं
वितरतु मयि श्रीयोगीन्द्र ! प्रसद्य शुभाशिषः ॥३॥ तव करकजाद् दीक्षां प्राप्ताः समे शिवमैयरु
स्तवकसदृशो नो कोऽप्यन्यो क्षितौ खलु दृश्यते । अथ नहि भयं किञ्चिन्मात्रं भवान्मम विद्यते
प्रथमगणभृत् ! यत्ते प्राप्तं पदाम्बुजसेवनम् ॥४॥ तव पदयुगे श्रेयोभूते सदा मम जायतां
नतिरविरतं पुण्यैर्लभ्ये सुलब्धिनिधानके । निखिलभुवने तद्धि स्यात्कि न यत्तव नामतो
भवति सफलं कार्यं नृणां हृदा परिचिन्तितम् ॥५॥