________________
सुकृतविटपी मेऽद्य स्वामिन् ! प्रभूतफलोऽभवत् __दुरितततयो दूरं दूरं ममाऽद्य पलायिताः । हृदि निरवधिहर्षाम्भोधिः समुच्छलितोऽद्य मे
विमलविमलं यत्ते जातं मुखाम्बुजदर्शनम् ॥६॥ तव निरुपमं रूपं दृष्ट्वाऽक्षिणी मम नृत्यत
स्तव सुचरितं श्रावं श्रावं मनो मम हृष्यति । तव गुणगणं गायं गायं मुदं रसनैति मे
तव सुवचनं पायं पायं कृतार्थमभूज्जनुः ॥७॥ गणधरमणे ! त्वत्पादाब्जे विनम्य निवेदये
नहि नहि कदाऽप्यस्मत्स्वान्तात् क्षणं वियुतो भव । वितरति मतिं त्वत्सान्निध्यं व्यपोहति दुर्मति
जनयति मनः सर्वाभीष्टं तनोति निरीहताम् ॥८॥ ललितहरिणी-छन्दोयोगादिदं हि गुणाष्टकं
विरचितमिति स्फूर्जद्भक्त्या वरेण्यगणेशितुः । गुरुवरपदाम्भोजद्वन्द्वार्चनाप्तधिया मया
प्रथमगणभृत्-मन्त्रध्यात्रा सुवर्णसुधांशुना ॥९॥