Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शासनसमागुणस्तुतिषोडशिका
-आ.विजयहेमचन्द्रसूरिः
(आर्या-वृत्तम्) जिनशासनसाम्राज्यं, सम्राडिव य: शशास नैपुण्यात् । तीर्थोद्धारैकरतो, जयति स विजयादिनेमिगुरुः ॥१॥ नेमिर्जयतादूर्व्या, कदम्बमुखनैकतीर्थसंस्कर्ता । आबालब्रह्मधरो, नरपतिनतपादपद्मयुगः ॥२॥ श्रीवृद्धिचन्द्रगुरुवर-पादाम्बुजसेवनाप्तसद्बोधः । अध्यैष्ट तत्कृपातः, कालेऽल्पे बहूनि शास्त्राणि ॥३॥ शब्दन्यायादिशास्त्र-वैदुष्यभृतैर्यदीयशिष्यगणैः । रचितान् विविधान् ग्रन्थान्, दृष्ट्वा कः प्रीणयन्नैव ॥४॥ शिष्य-प्रशिष्यवर्गः, स्वाध्यायतपसि निरन्तरोद्युक्तैः । ग्रहतारागणमध्ये, भाति स्म चन्द्र इवाऽनन्यः ॥५॥ सकृदपि यद्व्याख्यानं, श्रुत्वा खलु सिंहगर्जनातुल्यम् । अश्मसदृशहृदया अपि, न हि बोधमवाप्नुयुः के के ? ॥६॥ श्रीकापरडातीर्थं, राणकपुरशेरिसादितीर्थं च । यस्योपदेशादजनि, जीर्णोद्धारेण नव्यतरम् ॥७॥ श्रीमन्माणेकस्य, मनसुखतनयस्य तीर्थसिद्धाद्रेः । यन्निश्रायां जातो, यात्रासङ्घः प्रशस्यतरः ॥८॥ . सिंह इव दुष्प्रधर्षो, रविवत् प्रौढप्रतापशाली च । उदधिरिवाऽतिगभीरः, शशिवच्चाऽऽह्लादकः साऽऽसीत् ॥९॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122