Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
मैथिली कल्याणे
सूत्रधारः—आर्ये साधु लक्षितं अद्य खलु वसंतोत्सवे सबहुमानमाहूयाज्ञापितोऽस्मि विशेषवेदिन्या गृहीतनाट्यशास्त्रोपनिषदा परिषदा, यथा मैथिलीकल्याणदर्शनोत्सुकः सकलोपि सामाजिकजनः, भवानेव तत्र निष्णातः तदिदानीं तदेव तावत् यथावत्प्रयोक्तव्यमिति ।
नटी -- कुदो' खु पेक्खआणं एअंतदो तहिं आसंघा ।
सूत्रधारः - आर्ये किं न जानीषे तत् खलु निखिलशास्त्रतीर्थावगाहपवित्रीकृतधिषणस्य मध्यमलोक धिषणस्य निःशेषनिः पीतधर्मामृतरसायनस्य सरस्वतीविस्मयनीयोपायनस्य भट्टारकगोविंदस्वामिनः सूनुना
श्रीकुमारसत्यवाक्यदेवरवल्लभोदय भूषणानां सुभाषितरत्नभूषणानामनुजेन कवेर्वधंमानस्याग्रजेनांजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विर
चितं हस्तिमल्लेन |
नटी - तेणं हि जुंजइ तदो एव खु अस्सवि तहिं बहुमाणो । सूत्रधारः - को वा न बहु मन्यते । एवं च खल्वसौ श्रीमतीकल्याणप्रभृतीनां कृतीनां कर्त्रा सत्यवाक्येन सूक्तिरसावर्जितचेतसा ज्यायसा कनीयानप्युपश्लोकितः ।
किं वीणागुणरंकृतैः किमथवा सांद्रैर्मधुस्यन्दिभिर्बिभ्राम्यत्सहकारकोरकशिखा कर्णावतंसैरपि । पर्याप्ताः श्रवणोत्सवाय कविता साम्राज्यलक्ष्मीपते सत्यं नस्तव हस्तिमल्लसुभगास्तास्ताः सदा सूक्तयः ॥ २ ॥ नटी - वैसीकरेइख कविअणं सुभासिदं ।
सूत्रधारः - साधूक्तं तथापि सज्जेषु तेषु तेष्वपि कालं परितः परिधेयेषु कविः सूक्तिभिरेवात्मानं काव्यव्यसने विनोदयति ।
१. कुतः खलु प्रेक्षकाणां एकांततः तस्मिन्नासक्तिः । २ तेन हि युज्यते तत एव खलु अस्यापि तस्मिन् बहुमानः । ३ वशीकरोति खलु कविजनं सुभाषितं ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110