Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 83
________________ चतुर्थोऽङ्कः । ६९ सीता - ( आदाय तथाकृत्वा ) हलो दाणिं खु मे अहिंअं उग्गलंति अच्छिणीवाहं वाहं च । विनीताद्धि | सीता -- सहि तं करेहि मे सीसवेअण्णपडिकरिअं । विनीता -- तेण हि चंदणललाडिअं रचयेोम । ( तथा करोति ) । सीता - सहि सअं विअ सीसवेअणा एस गोसीसलेओ । विनीता -- भट्टिदारिए एअं विसतंतुदुउलवासिणीं मुणालाभरणदारिणीं दिण्णचंदणचच्चकीं केसरकिअत्थासअं मालदिमालधारिणीं आमुक्कमल्लिआमउलभारं णोमालिआमालिआमेहलं चंदअंतपुत्तिअं आलिंगंती संदावं उद्वणाहि । सीता - ला सुटु भणिअं ( तथाकृत्वा ) सहि चंदअंतपुत्तिए किं मइतोवि अहिअदरं तुइ णिद्दओ एस मम्महहदवो । जेण तुवं वि एवं णाम परिकरसिसिरोवआरा एआरिस संदावं उव्वहेसि | - विनीता - ट्टिदारिए सिसिरोवआरो खु ण दे सिसिरोवआरो मण्णे सिसिरोवआरमोअणं व दाणि सिसिरोवआरोत्ति । १ हला इदानीं खलु मे अधिकं दलंति अक्षिणीवादं वाष्पं च । २ हा धिक् । ३ सखि तत्कुरु मे शीर्षवेदनाप्रतिक्रियां । ४ तेन हि चंदनललाटिकां रचयामि । ५ सखि स्वयमिव शीर्षवेदनैषगोशीर्षलेपः । ६ भर्तृदारिके एतां विसतंतुदुकूलवासिनीं मृणालाभरणधारिणीं दत्तचंदनचर्चक्यां केसरकृतस्थासकां मालतीमालाधारिणीमामुक्तमल्लिकामुकुलभारी नवमालिका मालिका मेखलां चंद्रकांतपुत्रिकामालिंगंती संतापं उर्द्धतु । ७ हला सुष्ठु भणितं । ८ सखि चंद्रकांतपुत्रिके किं मत्तोपि अधिकतर त्वयि निर्दयो मन्मथहतकः येन त्वमपि एवं नाम परिकृतशिशिरोपचारा एतादृश -संतापमुद्वहसि । ९ भर्तृदारिके शिशिरोषचारः खलु न ते शिशिरोपचारः मन्ये शिशिरोपचारमोचनमेवेदानीं शिशिरोपचार इति ।

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110