Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 89
________________ चतुर्थोऽङ्कः : । सिदा तक्कालसणिहिदेण भट्टिणा रामेण तह दाणिंवि सो तुमं सम स्सासइस्सिदि । सीता-को वा अदोवि परं समस्सासणकालो । विनीता - ( आत्मगतं ) जांव भट्टा आअच्छेदि दाव भट्टिदारिअं अणुऊलेण कलिावदेसेण विणूदेमि ( प्रकाशं ) भैट्टिदारिए जाव माहविवणउत्तंतं अभिणअंतीए कंपि वेलं अदिवाहेमो । सीता - हैला साहु भणिअं । विनीता - तेणेंहि अहं भट्टा राम्रो होमि तुमं पुण भट्टिदारिआ होहि । सीता - जुत्तं आचक्खिअं । विदूषकः - कै पुप्फगंधिआ पउत्ता । रामः- - वयस्य निभृतमवलोकयामः । ७५ विनीता - ( रामभूमिकां गृहीत्वा मदनावस्थामभिनीय ) अहो मक -- रकेतनस्य रणरणिकशालिता । कुसुमवृष्टिरसौ कुसुमेषुना कुसुमचापधरेण निपातिता विजयिनः पुनरस्य निपातिता कुसुमवृष्टिर भूज्जयशंसिनी ॥ ११ ॥ १ को वा अतोपि परं समाश्वासनकालः । २ यावद्भतीगच्छति तावद्भर्तृदा रिकामनुकूलन क्रीडापदेशेन विनोदयामि । ३ भर्तृदारिके यावन्माध विवनवृत्तांतमाभिनयंत्यः कामपि वेळामतिवाहयामः । ४ हला साधु भणितं । ५ तेन हि अहं भर्ता रामो भवामि त्वं पुनर्भर्तृदारिकैव भव । ६ हला युक्तमारव्यातं । ७ कथं पुष्पगंधिका प्रवृत्ता । ८ रणप्राचुर्यशालिता ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110