Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 91
________________ चतुर्थोऽङ्कः । ७७ सीता-(श्रुत्वा सखेदमिव ) हंत किं ताए इति मं विहत्थेइ । हजे किं दाणि एत्थ थीयदि ता गच्छम्ह अहव कहिं दाणि मए गच्छिअदि । ( मोहं नाटयति )। कृतकरामः-( कर्ण दत्वा ) कथं स्त्रीजनसमाश्वासशब्दः । · रामः-( सहसोपसृत्य संज्ञया विनीतां विनिवार्य ) प्रिये समाश्वसिहि समाश्वसिहि। सीता-(समाश्वास्य दृष्ट्वा च सहर्ष सलज्जं चात्मगतं ) केहं सरं चेअ परमत्थदो अज्जउत्तो । ( गंतुमिच्छति )। रामः-( हस्ते गृहीत्वा ) अयि मुग्धे । कृतव्यलीके प्रतिकूलया गिरा मयि त्वया कोपरसोनुभावितः। विकुंचितं भ्रूलतिकं तदीक्षणं क्षिप स्मरस्येदमपश्चिमं शरम् ॥ १२ ॥ विनीता-(विलोक्य ) केहिं एअं वालचंदणतरुमूलालवालपरिपूरितवप्पं विलंघेइ चंदअंतदवपूरो जाव अण्णदो एअं पवदृमि । विदूषकः-होदि सिग्धं संविहेअं खु तं जाव वालासोअमूले पवट्टेदव्वं अहं पि दे सहाओ होमि । (निष्क्रांता विनीता विदूषकश्च ) सीता-केहं पिअसहिवि एक्काइणि मं परिच्चइअ गआ । १ हंत किं तयेति मां विहस्तयति । हंजे किमिदानीमत्र स्थीयते तस्माद्गच्छावः अथवा कस्मिन्निदानी गम्यते । २ कथं स्वयमेव परमार्थतः आर्यपुत्रः। ३ कथमेतं बालचंदनतरुमूलालवालपरिपूरितवत्रं विलंघयति चंद्रकांतद्रवपूरो यावदन्यतो एत. प्रवर्तयामि । ४ भवति शीघ्रं सविधेयं खलु तद्यावद्वालाशोकमूले प्रवर्तितव्यमहमपि ते सहायो भवामि । ५ कथं प्रियसखी मामेकाकिनी परित्यज्य गता।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110