Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ मैथिलीकल्याणे साधूनां समताबलं विभवतावृत्तं निवृत्ताक्षयं सूक्तिस्सज्जतशंसनैकशरणा स्थेयात्कवीनां चिरम् // 50 // जनकः-एवमस्तु / ( निष्क्रांताः सर्वे ) / इति श्री गोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनामनाटके पंचमोऽङ्कः // 5 // ग्रंथकर्तुः प्रशस्तिः / कृतिरियमभियुक्तैः स्वैरमास्वादनीया समपरमपि स्वावर्तनेष्वाधाना। विर्जितधिषणबुद्धेर्हस्तिमल्लस्य दिक्षु प्रथितविमलकीर्तेः सूक्तिरत्नाकरस्य // 1 // एतन्नाटकरत्नमुत्तमगुणं विभ्राजते मैथिली-- . कल्याणं भृशमद्वितीयमपि सत्तेषु द्वितीयं मतम् / सर्वत्र प्रथिताः प्रबंधमणयः श्रीसूक्तिरनाकरप्रख्यातापरनामधेयमहतः श्रीहस्तिमल्लस्य ये॥२॥ इति प्रशस्तिः / र समाप्तमिदं नाटकम् /

Page Navigation
1 ... 108 109 110