Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 109
________________ पंचमोऽङ्कः । ९५ रामस्य हस्ते धारामावर्जयति । विदूषकः-[ सहर्ष ] सोहणं सोहणं । रामः-(आत्मगतं ) संपूर्णा मे मनोरथाः । सीता--(आत्मगतं ) किअत्थं मे जम्म । (नेपत्थे वैतालिको ) वैतालिकौ--अहो नु खलु भो सीतापरिणयनोत्सवस्य वरा लक्ष्मीः। प्रथमः जगदतितरां कीर्णैः पिष्टातकैरनुरंजितं मरुदपि कृतो यंत्रोन्मुक्तर्जलैः सुखशीतलः। समभिलषितानर्थानेते समाददतेऽर्थिनो न कृपणकथा क्वापि प्राप्तावकाशमिहोत्सवे ॥४७॥ द्वितीयः जेगति कृतिनी सीता श्लाघ्या भृशं कुलयोषिता रघुपतिरभूद्यस्या लोकोत्तरः सदृशः पतिः। किमकृत तपस्तस्या माता बधूवरमीक्षितुं तदिति च मुदा पौरस्त्रीणां भवंति मिथः कथाः ॥४८॥ जनकः-महाभाग किं ते भूयः प्रियमुपहरामि । रामः~त्वया बांधवमस्माभिलब्धमध सुदुर्लभम् । भूपेंद्र प्रियमस्माकमाशास्यं किमतः परम् ॥४९॥ तथाप्येतद्भवतु । श्रोतुं मां समुपाश्रितं सुकृतिनः स्वीकुर्वतां दर्शनं ज्ञानं व्याप्रियतां सतामविहितं ज्ञेयेषु सर्वेष्वपि । १ शोभनं शोभनं । २ कृतार्थ मे जन्म।

Loading...

Page Navigation
1 ... 107 108 109 110