Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 57
________________ तृतीयोऽङ्कः। कुब्जः-अले विलूवपलिअणा खु वा ईसे सिलाहोंत चेअ पमहगणपलिआलणे इस्सले चेअ ण्णं एत्थ णिदस्सणं जल्लाअपलिवाले कुज्जो वामणो एला मूआ बब्बला कीलाआ संठेति । वामनः-अले मा खु अपला हि संति अ संदपि ओहासेण कलुसेहि । स खु इत्थेहिं पुलिसे विअ खेलदि पुलिसेहि इत्थिआ एव्व । पुलिसेमि पुलिसेविअ इत्थेहिं इत्थिअं चेव ॥५॥ कुब्जः-अल एव्वं एअं लक्खउदाहलणं । किलिबेभट्टिदारिआए महिलीए महंतलीआ कलावई । सा खुपअडिचउला कव्वेसु कलासु उत्तला अ सअलासु । णेत्तविलोभणलूआ अणंगदोत्तम्हि अहिऊआ ॥६॥ वामनः-(विलोक्य ) अले एसे खु से वलिसधले कलावई इद अभिवट्टइ इमिणा पुणा सल्लावचटलेण संढेण सज्ज विसत्ताणं अहमाणं महंते काले गच्छेइ । ता एहि अह्मो इदो सिग्धं घलं चिअ गच्छेमो। कुब्जः --ऐवं कलेम। ( उभे परिक्राम्य निष्कांतौ) १ अरे विरूपपरिजनाः खलु वा ईषत् श्लाघंत एव प्रमद्यगणपरिपालने ईश्वर इव नन्वत्र निदर्शनं यस्मात् राजपरिवारे कुब्जा वामना एडा मूका वर्वरा किरातास्तिष्ठति । २ अरे मा खलु अपरा हि संति च षंढमपि उपहासेन कलुषय खलु स्त्रीभिः पुरुष इव खेलति पुरुषैः स्त्रिय इव पुरुषैः पुरुष इव स्त्रीभिःस्त्रियमिव । ३ अरे एवमेतल्लक्षोदाहरणं क्लीवभर्तृदारिकाया मैथिल्या महत्तरीका कलाबती । सा खलु, प्रकृतिचतुरा काव्येषु कलासूत्तरा च सुकलासु नेत्रविलोभनरूपाऽनंगदौत्यैरभिरूपा । ४ अरे एषा खलु सा वर्षधरा कलावती इतोऽभिवर्ततेऽनेन पुनः सल्लापचतुरेण पंढेन सद्यः विश्रांतयोरावयोमहान् कालो गच्छति । तस्मात् एहि आवामितः शीघ्रं गृहमेव गच्छावः । ५ एवं कुर्मः ।

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110