Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
तृतीयोऽङ्कः ।
स्वच्छांतरात्मापि गुणेन मन्ये न स्याद्वशे दर्पक शासनस्य । तस्याः स्तनौ यन्नवकुंकुमाद्रौ
चाश्लिष्य हारोप्यनुरक्त आसीत् ॥ २२ ॥ ( विचिंत्य ) कथं नु भो तद्गुणचिंतादुस्थितं चेतः पर्यवस्थापयामि (विभाव्य)
यत्र यत्र मया दृष्टा दृष्टिरम्या मृगेक्षणा। विनोदययमात्मानं तं तमुद्देशमुद्दिशन ॥२३॥
(अवलोक्य सकौतुकं)। अत्राकारणरूढकोपजनितां मूर्छा विषादात्तरां तत्कालोपनतेन निःसहतनुः कृच्छान्मया मोचिता। अग्रे मामथ वीक्ष्य सेय॑मकरोदनापसतु मनः सव्याज नयनांतमत्र विधुरं यांती मयि प्राहिणोत् ॥ २४॥ ( सखेदं) कथमेतदपि नालं विरहखेदापनोदनाय ( सविस्मयं)। चित्रं नः स्फुरतीदं हृदयमनेनापि विरहदहनेन । कुसुमशरस्यापि शरा निर्ममा नैव दह्यते ॥२५॥ (विचिंत्य) क इवात्र समाधिः । वयस्य गाायण (पार्श्वतोऽवलोक्य) कथं न संनिहितो वयस्यः अहो मे प्रमादः मयैव हि शिशिरोपचारसज्जीकरणाय प्रेषितो वयस्यः (पुरो विलोक्य ) कथमेकया स्त्रिया सहितः प्रहृष्ट इव वयस्यः इहागच्छति । (निरूप्य ) नहि नहि येन केन पुरुषेण (विभाव्य) कथमसौ तृतीया प्रकृतिः । कुतः खल्ययमनियुक्तकारी केनापि षंढेन सहागच्छति वैधवेयः। विदूषकः-(उपमृत्य) जेयदु पिअवअस्सो । पंढः-जयतु स्वाभी। १. जयतु प्रियवयस्यः।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110