Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 76
________________ ६२ - मैथिलीकल्याणे गआए पिअसंहिए कोमुदीआए । ता तुए सिग्धं आणिअ आअंतव्वंति जाव तहिं गच्छेमि । (परिक्रामति) प्रथमा--(विलोक्य ) को उण एसा इदो अभिवट्टइ (निरूप्य) कहें पिअसहि सुहुमारिआ। द्वितीया-(दृष्ट्वा ) कह पिअसहि कौमुदीआ । प्रथमा--सैहि कुदो आअच्छसि । द्वितीया-हला कोमुदीए अहं खु इदो आअच्छंतीए तुमं चिराअसित्ति दाणिं दु भट्टदारिआए अग्गदो णिउत्ता । किं तुए सज्जीकअंन्तं धाराघरअं । प्रथमा-आम। द्वितीया-हला चिहंदु एअं को णु एसो भट्टिादरिआए संदाओ जो सिसिरोवआरेहिपि पच्चहं वड्ढदि । प्रथमा-रहस्से खु दाव अप्पावि संकिदव्वो। द्वितीया-एव्वं एवं तहवि रहस्सेति भणंति । अइमेत्तं मं ऊसिएसि । प्रथमा–कैह वा पिअसहिए रहस्सं रक्खेमि सुणाहि दाव । द्वितीया-अवहिदामि। १ का पुनरेषा इतो अभिवर्तते । २ कथं प्रियसखी सुकुमारिका । ३ कथं प्रियसखी कौमुदीका । ४ सखि कुत आगच्छसि । ५ सखि कौमुदिके अहं खल इत आगच्छंत्यास्त्वं चिरायसीतीदानी तु भर्तृदारिकया अग्रतो नियुक्ता । किं त्वया सज्जीकृतं तद्धारागृहं । ६ ओम् ( स्वीकारे ) । ७ सखि तिष्ठत्वेतत् का नु एषो भर्तदारिकायाः संतापो यः शिशिरोपचारैरपि प्रत्यहं । ८ रहस्ये खलु तावदात्मापि शंकितव्यः । ९ एवमेतत्तथापि रहस्यमिति भणंति । अतिमात्रं मामुत्सुकयसि । १० कथं वा प्रियसख्या रहस्यं रक्षामि शृणु तावत् । ११ अवहितास्मि ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110