Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 63
________________ तृतीयोऽङ्कः । अभ्यग्रपुष्यत्सहकारमेतत् मंदानिलस्वैरविहारहृद्यम् । उद्यानमुद्दाममनोभवं नः करोति साहाय्यकमद्य दूत्ये ॥ १९ ॥ ( पुरोवलोक्य) मन्ये स एव दाशरथिः परममित्रं गार्ग्यायणः यावदुपसर्पामि । ( उपसर्पति ) ४९ ( ततः प्रविशति विदूषकः ) विदूषकः - ( दृष्ट्वा ) केह एका एसा महणिज्जा इत्थिआ ( उपसृत्य ) होदि कुदो मं उवसप्पसि । षंढः - अज्झ किं वि पुच्छिदुं । विदूषकः- तेण हि पुच्छेसि ते समीहिअं पंढः - कहिं दे पिअवअस्सो । विदूषकःको मे पिअवअस्सो । पंढः – दास रहि । विदूषकः - किं तं जाणासि । पंढः - कंह सुज्जं हत्थेण ओआरोस । विदूषकः किं तेण कज्जं । बंढः – किंपि " तस्स पणयिणि संदेसं आचाक्खउं । विदूषकः - को वा तस्स पणयिणि । पंढः - सीऔं । १ कथमेकैषा महनीया स्त्री । २ भवति कुतो मामुपसर्पसि । ३ आर्यकिमपि पृष्टुं । ४ तेन हि पृच्छ ते समीहितं । ५ कस्मिन् ते प्रियवयस्यः । ६ कोऽयं प्रियसखः । ७ दाशरथिः। ८ किं तं न जानासि । ९ कथं सूर्य हस्तेनापवा-' रयसि । १० किं तेन कार्यं । ११ किमपि तस्य प्रणयिन्याः संदेशमाख्यातं । १२ का वा तस्य प्रणयिनी । १३ सीता । ४

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110