Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 60
________________ मैथिलीकल्याणे (पुरो विलोक्य ) का पुण एसा किंपि संकंती विअ थणंसूओगुंठिआ अ पावं अवहिरिअ इदो अभिवट्टइ (निरूप्य ) केहं वेसवहूहि रम्मई हला किं तुवे कंति विअ आअच्छसि । किं भणासि हला एत्थ वेसवाडमुहमंडपट्टिणिं धुत्तगोट्टि परिहरिअ अत्ताणं णिग्गहमाणा आअच्छमित्ति । तेण हि जुज्जइ धुत्ता हु णाम । महिलंअपुव्वआमवि विस्सद्धं विअ कुणति चाहिं । तह तह वि णिवारिता कहवि ण मुंचेदि पत्थेंता ॥११॥ ( सलज्जं ) हैजे एव्वं च अहं वि लज्जेमि तेण पहेण गंतुं ता गच्छ तुमं ( विचिंत्य ) जावं अहंपि इमाए कुसुमायण्णवीहिआए गदुअ माहविवणं पवसेमि ( परिक्रम्य ) एसें कुसुमवणवीहि (निवर्ण्य ) एत्थं हु णिच्च अआलकुसुमसमूहआहिअउदुगुणा सव्वजणूसुअत्तणकरी वसइ महुसरि । ( पुनर्निर्वर्ण्य ) तामिह दक्षिणपवनो मृदु परिरभते विकाशयति । स्पृशति च जिप्रति चुंबति पुल कयति त्वयमयमधुना ॥ १२ ॥ ( अग्रतो विलोक्य ) कथमसौ स्वोदवसितालिंदोपांतोपविष्टा नखमुखविपाटितानि सौगंधिककुसुमानि ग्रन्थाति स्मितेनैव समानयति मां वासंतिका । ( उपेत्य ) वासु वासंतिके । १ का पुनरेषा किमपि शंकमानेव स्तनांशुकावगुंठिता । च पापमवधीर्येतोभि. वर्तते । २ कथं वेश्यवधूभिः रम्यते सखि किं त्वं क्लांतेवागच्छसि । किं भणसि । सखि अत्र वेश्यावाटमुखमंडपवर्तिनी धूर्तगोष्टिं परिहत्यात्मानं निग्रहमाना आग. च्छामि । तेन हि युज्यते धूती खलु नाम । महिलामपूर्वामपि विश्रब्धामिव कुर्वति चाटुभिः तथा तथापि निवारिता कथमपि न मुंचति प्रार्थ्यमाना । ३ सखि एवं चाहमपि लज्जामि तेन पथेन गंतुं । तस्माद्गच्छ वं ४ यावदहमपि अनया कुसुमायणवीथ्या गत्वा माधवीवनं प्रविशामि । ५ एषा खलु कुसुमवनवीथिः । ६ अत्र खलु नित्यमकालकुसुमसमूहमाहितऋतुगुणा सर्वजनोत्सुककरी मधुश्रीः।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110