Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 55
________________ तृतीयोऽङ्कः । अहगोवि लद्धविस्समावसले विमुक्कतालउंतगहणे णिग्गए महालाअस्स परसदो ता दाणि अप्पणो घलं गच्छेमि ( परिक्रामति ) । ४१ वामनः - ( दृष्ट्वा ) अम्हो तालउंतगाही पिअसहो दासेलए जाव एअं सद्दामि । लेले दासेलअ । कुब्ज:- ( आकर्ण्य दृष्ट्वा च ) अम्हों लअणदीवगाहि पिअसहे उललब्भए ( उपसर्पति ) वामनः - ( निर्वर्ण्य ) अले पिअवअस्सा दासेलआ तुम्हे विलूव्वआ ओस । कुब्जः – तर्हे हि । हिडंति कलभा विअ एत्थ ण सअणं लहेति उत्ताणं । ओऊहणं लइह्निअ णिलंतलं वक्कहिअआओ ॥ १ ॥ ( सहासं) अँले उलंभआ कलभगमणं खु उत्तमाणं पुलिसाणं गमणंति पसस्सिदि । वामनः -- ( सहासं ) सिलोसदे अहिलासो जं अण्णहा भणिअपि अण्णा वक्खाणेसि मए खु कलह एत्ति सिंखल एव भणिएज्झं ण उण विक्के अदो येव्वं ख णं दासेलए त्ति तुवं अंत्तेउले सद्दाविअसि । कुब्जः - ( सहासं सेर्घ्यं ) अँले किं तुवं अप्पलि अंधेसि तुह्मेहिं खु वामणेहिं । १ अहो तालवृंतग्राही प्रियसखा दासेरकः यावदेतं शब्दापयामि । रे रे दासेरक २ अहो रत्नदीपग्राही प्रियसखा उरभ्रकः । ३ अरे प्रियवयस्या दासेरका यूयं विरूपका खलु उपहसनीयाः । ४. तथाहि । गच्छंति करभा इवात्र न शयनं लभतयुत्तानं । उपगूहनं रतौ च निरंतरं वक्रहृदयकाः । ५ अरे उरभ्रक कलभगमनं स्वच्छतमानां पुरुषाणां गमनमिति प्रशस्यते । ६ श्लेषितेऽभिलाषः यस्मात् अन्यथा भणितमपि अन्यथा व्याख्यासि मयखलु कलभ इति शंखल एव भणितं न पुनविक्के, अत एव खलु ननु दासेरक इति त्वमंतः पुरे शब्दापयसि । ७ अरे किं त्वमात्मन्यंघोसि युष्माभिः खलु वामनैः ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110