Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
४०
मैथिलीकल्याणे
तृतीयोऽङ्कः ॥ ३ ॥
( ततः प्रविशति वामनः )
वामनः - शोभणं खु लोईआ भणति णत्थि स सुज्जे वासले पईवस्स अवसलेति जेण दाणिं सोहगव क्खजालंत लपविट्टे पमिटुक्ककंतीसलत्थलणिवटणपडिफलणदिउणपआसिअवासघलोदले पज्जलंतल अणकुट्ठिमुट्रिअंकंचणसला आसहस्सपढिहे दच्छिलस्सिपसले तिमिलोम्मूलण कुसले पसलंते वालाअवे अहगे मोहलअणप्पईवगर्हण महालाअस्स परसादो पालिसमाविअझेवासमए दिअसमुहम्मि णिग्गए । ( परिक्रामन् श्रमं नाटयित्वा ) कित्तोझ उण्हच्छासेण कुत्थ उण हि विस्समिस्सं ( विचिंत्य ) हो घलं चेअ गच्छेम | केण खु ए मे गमणसल्लावला हो भविझ्झदि । ( ततः प्रविशति कुब्ज : )
कुब्जः -- अँज्न पच्चूसविअसंतघल दिग्धिआसलोलुहमउलो दलगलिअवहुलमअलंदलसोल्लिए पविललोसाअजललवजलीकए अइमत्तसीअलिकिअमोत्ताहलजालए अणभत्थिअतालडंताणिले मंदाणिले वाअंदे णिवासंते
१ शोभनं खलु लौकिका भणंति नास्ति स सूर्ये वासरे प्रदीपस्यावसर इति येनेदानीं सौधगवाक्षजालांतरप्रविष्टे प्रमृष्टथर्ककांत शिलातलनिपतनप्रतिफलनद्विगुणप्रका शितवासगृहोदरे प्रज्वलद्रत्नकुट्टिमोत्थित कांचनशलाकासहस्रप्रतिमे दृक्षरश्मिप्रसरे तिमिरोन्मूलनकुशले प्रसरति बालातपे अहमपि मोघरत्नप्रदीपगृहेण महाराजस्य पाश्चात्यपरिसमाप्तितसेवासमयदिवसमुखे निर्गतः । २ क्लान्तोस्मि उष्णोच्छु/सेन कुत्र पुनर्हि विश्रमिष्ये । ३ भवतु गृहमेव गच्छामि केन खल्विदानीं मे गमनसंलापलाभो भविष्यति । ४ अद्य प्रत्यूषविकसंतगृहदीर्घिकासरोरुहमुकुलोदर गलितबहलमकरंदरसार्दिते प्रविरलावश्यायजललवजडीकृतेतिमात्रशीतलीकृतमुक्ताफलजालिके अनभ्यर्थिततालवृंतानिले मंदानिले वाति निवासांतेऽहमपि लब्धविश्रामावसरः विमुतालवृतग्रहणः निर्गतो महाराजस्य पार्श्वात् तस्मादिदानीमात्मनः गृहं गच्छामि ।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110