Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 41
________________ द्वितीयोऽङ्कः। २७ . विदूषकः-वअस्स सवणादो अण्णं इत्थीअंणएहि मणं जत्थ हु मणं पअट्टिअं अक्खं वि स गहणादि । रामः-यथाह भवान् (परितो विलोकयन् सोद्वेगं ) वयस्य न तदपि सा स्थित्यै। पश्य । कलुषयति विकीर्णः कौसुमोऽयं परागो नयनयुगमिदं मे पश्यतो दृश्यमानः । तिरयति विचलंती मंजरी पल्लवानां मदयति मधुवर्षी मन्मथं चैष चूतः ॥ १९॥ तदेतद्भवतोपि प्रतीकारचिंतामतिवर्तते । अथवा । एता नूतनचूतकोरकशिखास्ताः कृत निस्तंद्रितो येन स्यान्मलयानिलस्य सुमहान सौभाग्यदो हृतः। सद्यो मुद्रितकुंचिका च मदनज्या शृंगमाला भवेत् क्षय्यः सोप निरायुधश्च भवति प्रायेण पुष्पायुधः ॥२०॥ अथवा मास्म तथा कृथाः येन मे प्रियाकर्णावतंसौचित्येन सहकारमंजरीषु सानुरागं मनः । विदूषकः-(सस्मितं) अण्णहा हि मए किल एदाओ कुदो विइण्णा। रामः-वयस्य किमत्र कर्तव्यं । विदूषकः-धीराँवलंबणं । रामः-वयस्य। अवधीरितधैर्योहमधीराक्ष्या कृतस्तया । धैर्यशब्दार्थबोधोपि दूरे कास्यावलंबनम् ॥२१ ॥ विदूषकः-कि कादव्वदो दूसो चिटु । . १ वयस्य श्रवणादन्यां स्त्रियं नय मनः यत्र खलु मनः प्रवर्तितं अक्षमपि स्वयं गृह्णाति । २ अन्यथा हि मया किलैताः कुतो विदीर्णाः । ३ धैर्यावलंबनं । ४ किंकर्तव्यता दृष्यः तिष्ठ ।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110