Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 46
________________ मैथिलीकल्याणे सीता-दोलारोहणकिलंताए आकेअराइ णं मे लोअणाइ। विनीता-तंहवि मए उण णिग्गमणाणुरुद्धाए अंजलिणा सह विमुकधीराए मंमुहपाडिआणं ममहपीडिआणं णिग्गाम, अणिच्छंतीणं दिट्टिणं भावो कहं णिमूहिज्जहि । सीता--सहि अणुत्तरम्हि संउत्ता। विनीता-उरा तुमं अणुत्तरा अस्थि खु अदो उत्तरं ते पिअसमाअमणं । सीता-एवं खु सहिअणो में चिंतेदि मंतेदि अ । विनीता-अणुभविस्सदि अ। सीता-(आत्मगतं) कुँदो मे सा सुजमवता (प्रकाशं ) सहि तह होदु। विनीता-जइ मे दिट्टिण भाअदेआ। सीता-हली चिट्ठदु एदं कहिं दाव गदुअ एवं संदावं अवणेमो । विनीता--पैच्चग्गमहुलच्छिमहुरं माहविवणं गच्छम्म ता इदो भट्टिदारिआ। (उभे परिकामतः) सीता-( सखेदं ) हैला केति वा गंतव्वं । विनीता-इणं आरामं गच्छेम्मो । १ दोलारोहणक्लांताया आकेकरे ननु मे लोचने । २ तथापि मया पुनः निर्गमनारुद्धयांजल्या सह विमुक्तधैर्यया मन्मुखपातितयोर्मन्मथपीडितयोर्निर्गतुमनिच्छंत्योदृष्टयोर्भावो कथं निगृह्यते ३ सखि अनुत्तरास्मि संवृत्ता। ४ पुरा त्वं अनुत्तरा असि खल्वतः उत्तरं ते प्रियसमागमनं । ५ एवं खलु सखीजनो मां चिंतयते मंत्रयते च । ६ अनुभविष्यति च । ७ कुतो मे सा सुजन्मवता। ८ सखि तथा भवतु । ९ यदि मे दृष्टयोभार्गधेयः । १० सखि तिष्ठतु एतत् कस्मिंस्तावद्गत्वैतं संतापमपनेष्यामः । ११ प्रत्यग्रमधुलक्ष्मीमधुरं माधविवनं गच्छावः तस्मादितो भर्तृदारिके। १२ सखि कियद्वा गंतव्यं । १३ एनमारामं गच्छामः ।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110