Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
द्वितीयोऽङ्कः।
सीता-केहिं खु सो रामो। विनीता-भट्टिदारिए णं आरामो अम्हेहिं गच्छिअदिति खु मए भणि।
सीता--( सविलक्ष्यस्मितं ) हैला केइ खु दूरे सो आरामो। विनीता-(पुरो निर्दिश्य ) एंअं खु तं माहविवणं जाव पविसह्म । सीता-तेह ।
.. (उभे प्रविशतः ). हैला अधिण्णादहिअअंतं जणं उक्कंठती तुहवि अहं हिरअमि मुहं देउ।
विनीता-भट्टैदारिए मा तह चिंतिअ तह णाम तुइ अणुरत्तदिट्टिणिहाअणं खु सो सब्वहा उक्कंटिओ भवे ।
सीता-हा अओज्झाउरि एसो जणो ण खु इदो तस्य सदिदी अवट्टिदा।
विनीता-तहवि तुमं दडू सो अपुण्णमणोरहो एअं देसं ण मुंचइ । विदूषकः--_अस्स केत्ति वा कालं पडिवालेमि जस्सिं दे एसो संदावो समं णीअदि।
रामः-वयस्य एष मे निर्णयः ।।
. १ कस्मिन् खलु स रामः। २ भर्तृदारिके नन्वारामः आवाभ्यां गम्यतामिति खतुमया भणितं । ३ सखि कियति खलु दूरे स आरामः । ४ एतत्खलु तन्माधक्विनं यावत्प्रविशामः। ५ तथा। ६ सखि अविज्ञातहृदयं तं जनमुत्कंठमाना तवापि अहं जिहेमि मुखं दर्शयितुं । ७ भर्तृदारिके मा तथा चिंतयित्वा तदा नाम त्वय्यनुरक्तदृष्टिनिधापनं खलु स सर्वथा उत्कंठितो भवेत् । ८ सखि अयोध्यापुर्यो स जनः न खलु इतस्तस्य संस्थितिरवस्थिता। ९ तथापि त्वां दृष्ट्वा सोऽपूर्णमनोरथ एतद्देशं न मुंचति । १० वयस्य कियद्वा कालं प्रतिपाल्यामि यस्मिन् ते एष संतापः शमं नीयते।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110