Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 40
________________ २६ मैथिलीकल्याणे vvvvvvvAARAur विदूषकः-अस्स इद एव्व उवविसम्म । रामः-यथा भवानाह। [उपविशतः ] रामः-( स्पर्श रूपयित्वा) वयस्य कथमिवास्माभिरत्र क्षेमेण स्थीयते। इह हि उद्भदोन्मुखकुड्मला विधुनुते वासंतिका मंजरीरागुंजन्मधुपांगनामुखारतप्रांतो वसंतानिलः। . क्रीडापद्मसरस्तरंगयति च खोलितांभोरुहः • सोयं मामुपलभ्य किं न कुरुते लब्धास्पदं चेद्धृशम् ॥१७॥ विदूषकः-अहो दुव्वहो मंमहो । रामः-(मदनावस्थां नाटयन् ) प्रियसख न शृणोषि त्वं किमतान शीघ्र श्रवणयुगमिदं मे गाढगाढं पिधेहि । इह खलु सहकारोद्यानभूमौ वसंतान मदकलकलकंठी कंठनिष्कूजितानि ॥१८॥ विदूषकः-वैअस्स सव्वदो कूजतेसु कोइलेसु केति वा कालं पिहिअंति कण्णा। रामः-यावज्जीवितं रक्षितव्यं । विदूषकः-अहं तेयत्थ उवाअं उवादिसिस्सं । रामः-किं सीतादर्शनोपायम् । विदूषकः-णहि णहि कोइलकूजिअसद्दादिवाहणुव्वाअं। रामः-कथमिव । १ वयस्य इत एवोपविशावः। २ अहो दुर्वहो मन्मथः । ३ वयस्य सर्वतः कूजत्सु कोकिलेषु कियंतं वा कालं पिधीयेते कौँ । ४ अहं तवैवोपायमुपदिशामि । ५ नहि नहि कोकिलकूजितशब्दातिवाहनोपायं ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110