Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 31
________________ प्रथमोऽङ्कः। विनीता-ईदो इदो भट्टिदारिआ । ___ (परिक्रम्य निष्क्रांता सीता विनीता च ) रामः-(सोत्कंठं) कथमेकपद एव वयमवस्थांतरमारोपिताः सीतया। तया हि विचलितमणिहारं किंचिदानम्रमध्यं क्वणितवलयमीषद्धृष्टसीमंतलेखम् । अलसनयनमर्धनस्तकर्णावतंसं. युगपदुरसि बद्धं मन्मनश्चांजलिश्च ॥२८॥ किंच नीवीमुच्छ्रसितां मया सह मनाक संलप्य नाभिर्हृदां दोलारोहणविश्लथां रचयितुं व्यापारयंत्या करम् । उत्कंपात्तरलोरुचारुचरणन्यासं व्रजंत्या तया - कामिन्या ननु कामदेवभवनात्कामाय चास्म्यर्पितः॥२९॥ (नेपथ्ये) इंदो इदो पिअवअस्सो रामः-कथमाह्वयति वयस्यः । (परिक्रम्य निष्क्रांतः) इति श्री भगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनाम नाटके प्रथमोऽङ्कः॥ १॥ १ इत इतो भर्तृदारिके । २ इत इतः प्रियवयस्यः ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110