Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 30
________________ मैथिलीकल्याणे रामः-( सस्मितं सीतां प्रति ) अयि सुंदरि । श्रुत्वैव त्वां भजति पदवीं यो दृढोत्कांठतानां दृष्ट्वा भूयो न भजति धृति यः सदा त्वामपश्यन् । इत्थं चाद्यप्रणतशिरसा प्रार्थ्यते यो भवत्या संप्राप्य त्वं कृतिनमचिरात् कामिनं तं रमेथाः ॥ २७ ॥ विनीता- (आत्मगतं ) भावंतरगब्भिअं विअ से वअणं ण एस केवलं मम्महत्तेण वट्टइ । (निरूप्य अपवार्य) भट्टिदारिए रामक्खरलच्छिअअंगुलिमुद्दिआ इमस्स हत्थे दिस्सइ सुदं च मए आअदो मिहिलिम्हि दासरही रामोत्ति । __ सीता- (सहर्षात्मगतं )अम्हो एसो खु सो रामो जो मए सुणिज्जएव पुवं उक्कंठं जणेदि दाणिं खंडिएत्था मे उक्कंठा । विनीता-( अपवार्य ) भट्टिदारिए वंचिआ खु खमेह इमस्स रूवसोहग्गेण । (नेपथ्ये ।) इंदो इदो। विनीता-( कर्ण दत्वा ) भट्टिदारिए समासण्णो सहिअणालाओ ताव गच्छम्म । सीता-( रामं प्रति ) हंडाँ अम्हे दाणिं किं पुच्छेमो । रामः-पुनर्दर्शनाय । सीता-अज्ज इमे भाअदेआ । १ भावांतरगर्भितमिवास्य वचनं न एष केवलं मन्मथत्वेन वर्तते । २ भर्तृदारिके रामाक्षरलांछितांगुलिमुद्रिकास्य हस्ते दृश्यते श्रुतं च मयागतो मिथिलायां दाशरथी राम इति । ३ अहो एष खलु स रामो यो मया शृण्वन्नेव पूर्वमुत्कंठां जनयति इदानी खंडितार्था मे उत्कंठा । ४ भर्तृदारिके वंचिता खलु क्षमस्वास्य रूपसौभाग्येन । ५ इत इतः। ६ भर्तृदारिके समासन्नः सखिजनालापः तावद्गच्छामः । ७ सखि वयमिदानी किं पृच्छामः । ८ आर्य इमानि भागधेयानि ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110