Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 28
________________ १४ मैथिलीकल्याणे सीता-( सविषादमात्मगतं ) अयं उण जणो सुदूरक्कंठदाए अकअदारिसभागदेओ। विनीता-भट्टदारिए किं तुम ण हि गाअसि जाव गाएहि । सीता-हज्जे अलं एतिएण दोलारोहणेण किलम्मति खु मे अंगाई। विनीता-(विनिरूप्य आत्मगतं ) मण्णे एसा अहिगअगीअत्था अप्पाणं अतहहूयं मण्णंती खिज्जइ । ता आत्थि किंवि इमाए एअंते ठिदं । ( प्रकाशं ) तेणे हि मं ओलंविअ अवरुहेहि । सीता- पिअसहि भणादि ( अवरुह्य ) हँला एहि गच्छम्म । विनीता-इंदो। (सर्वाः परिकामंति) विनीता-( अपवार्य ) भट्टिदारिए एहि कामदेवघरअं पविसिम अब्भत्थेमो तुह उक्कंठिअं। सीता-( साशंकमपवार्य) किं मैंएं उक्कंठिअं । विनीती-( अपवार्य ) किं महावि पच्छदिआदि । सीता-( आत्मगतं ) केहं गहिअभावम्हि पिअसहिए । ( अपवार्य) सहि कहं तुह पच्छदेमि । जइ अहं अप्पणा पच्छादेमि तदा खु तुह पच्छादेमि । १ अयं पुनर्जनः सुदूरोत्कंठतया अकृततादृशभागधेयः । २ भर्तृदारिके किं त्वं न हि गायसि यावदायस्व । ३ सखि अलमेतावदोलारोहणेन क्लाम्यति खलु मेंगानि । ४ मन्ये एषाधिगतगीतार्थात्मानमतथाभूतं मन्यमाना खिद्यति । तस्मादस्ति किमपि एतस्या एकांते स्थितं ।५ तेन हि मामवलंव्यावरोहतु । यत्प्रियसखी भणति। ७ सखि एहि गच्छामः । ८ इतः ९ भर्तृदारिके एहि कामदेवगृहं प्रविश्याभ्यर्थयामस्तवोत्कंठितं । १० किं मयोत्कंठितं । ११ किं ममापि प्रच्छाद्यते । १२ कथं गृहीतभावास्मि प्रियसख्या । १३ सखि कथं तव प्रच्छादयामि यदि अहं आत्मनः प्रच्छादयामि तदा खलु तव प्रच्छादयामि ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110