Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रथमोऽङ्कः।
विनीता-सहिओ गच्छम्ह दाव कण्णअभवणं ता पुप्फावचअचावलादो परिब्भमदि सव्वं पिअसहिअणं गदुअ सहावेद ।
सख्य-जे पिअसहि भणादि। विनीता-भट्टिदारिए ओसरिदो सहिअणो जाव पुणो एसा पच्छागमिस्सदि ताव कामदेवं अब्भत्थेमो । सीता-तहा
(परिकामतः) विनीता-एदं कामदेवघरअं जाव पविसेम ।
(उभे प्रविशतः) विदूषकः-अस्स कहं इदं एव्व पविसंति ता में बह्मणं पेक्खिअ तदाअहिवाहेइ परिअण्णो जाव अहं अण्णदो गच्छेमि । (निष्क्रांतः.) विनीता-( रामं दृष्ट्वा सविस्मयं ) अह्मो को एसो। सीता-( दृष्ट्वा ससाध्वसं ) अँझो एसो खु सोम अणो।। विनीता-भट्टिदारिए दिट्टिआ सो खु देवो पसण्णो ससरीरो एव चिटुइ अग्गदो अणंगो । ता इस्स दे उक्कंठं विण्णवेमो।
सीता-(सलज्जमंजलिं बन्नाति ) विनीता-भैंअवं ससरीरमम्मह एअं मे पिअसहिं अणुरूवेण भरतुणा जोजेहि
१ सख्यः गच्छामः तावत्कन्यकाभवनं तस्मात्पुष्पाचयचापल्यतःपरिभ्रमति । सर्व प्रियसखिजनं गत्वा शब्दायते । २ यत्प्रियसखी भणति । ३ भर्तृदारिके उपसृतः सखीजनः यावत्पुनरेष प्रत्यागमिष्यति तावत्कामदेवमभ्यर्थयामः । ४ तथा। ५ एतत्कामदेवगृहं यावत्प्रविशामः । ६ वयस्य कथमिदमेव प्रविशति तस्मान्मां ब्राह्मणं प्रेक्ष्य तदातिवाहयति परिजनो यावदहमन्यतो गच्छामि । ७ अहो क एषः। ८ अहो एष खलु स मदनः ९ भर्तदारिके दिष्ट्या स खलु देवः प्रसन्नः सशरीर एव तिष्ठति अग्रतोऽनंगः । तस्मादस्य ते उत्कंठां विज्ञापयामः । १० भगवन् सशरीरमन्मथ एतां मे प्रियसखीमनुरूपेण भा योजय ।

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110