Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
द्वितीयोऽङ्कः।
२३
wwwwwwwwwwwwwwwwww
रामः- यदाह भवान् । विदूषकः-उट्टेदु भवं ।
(उभावुत्तिष्ठतः) रामः-वयस्य माधवीवनस्य मार्गमादेशय । विदूषकः-ईदो इदो।
. (उभी परिक्रामतः) रामः- ( सवैचित्यं कामदेवभवनं प्रति गच्छति ) .... विदूषकः-(पृष्ठतो विलोक्य) केहं अण्णादो पत्थिदो वअस्सो ( उपसृत्य हस्ते गृहीत्वा) अस्स ण खलु एसो माहविवणमग्गो एसो गं कामदेवघरअमग्गो ता इदो एहि । रामः-(पदांतरे स्थित्वा ) अहो ममास्थानाभिनिवेशिता । (आत्मानं प्रति)
य एवाविश्रांतो मदनमृगयुस्त्वां मृगयते स चापस्त्वच्चेतो मृग मृगयया श्लाघितबलः। मदन्यस्तस्यवं भवनमभियातुं प्रयतता
मनुन्मत्तः को वा तदलमलमात्मानित इतः ॥९॥ अपरावर्तते। विदूषकः-इंदो इदो।
(परिकामतः) विदूषकः-(पुरो निर्दिश्य ) अस्स एदं तं माहविवणं । रामः-यावत्प्रविशामः ।।
(उभौ प्रविशतः ) रामः-(निर्वण्य ) अहो माधविवनस्य परा माधवी लक्ष्मीः । अत्र हि
१ उत्तिष्ठतु भवान् । २ इत इतः। ३ कथमन्यतःप्रस्थितो वयस्यः । ४ वयस्य न खल्वेषो माधवीवनमार्गः एष ननु कामदेवगृहमार्गः तस्मादित एहि । ५ इत इतः । ६ वयस्य एतन्माधवीवनं ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110