Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
मैथिलीकल्याणे
चंचरीअणिणदपणज्जअपर मइउरो सुदूरावडंतसुरहिपरिमलो पिडादयचुण्णवण्णअचित्तिअगअणभित्तिओ सुमहुरसुणिज्जंतमहुपअखिलज्जतगणिआजणगीअपेसलो जुवजणधीरखिलीकरणकबाडओ वेसवाडओ। रामः-वयस्य सम्यगुपलक्षितम् ।
आपादयंतो रतिलंपटानां
यूनाममी वीथिविहारमैत्रीम् । विलासिनीमाल्यविलेपगंधैः
स्त्यायांत सायंतनगंधवाहाः ॥१३॥ ( अग्रतोऽवलोक्य)
प्रत्यंगोद्भिद्यमानस्तनमुकुलकृतप्राभृताध्यैरुरोभिदेतोन्मेषोपहारैः प्रहसितवदनैालनीयैर्वचोभिः । विभ्रांतोत्फुल्लनेत्रा ललितभुजलतामंदविक्षेपलीलाः
कंदर्प दर्पयंत्यो मृशमिह गणिका दारिकाः संचरंति॥१४॥ विदूषकः-अस्स पेक्ख एत्थ महामदविन्भमवेसवहूणं । रामः-(निर्वर्ण्य )
अंसोपांतविलंबिकेशरचनास्विद्यत्कपोलास्फुरद्विबोष्ठ्यो मधुपानमंथरपदन्यासस्वननूपुराः। व्याकीर्णालकवासचूर्णकलुषा व्याघूर्णमानेक्षणा लीना नृत्यरसेन वेशवनिता रथ्यामलंकुर्वते ॥ १५ ॥
(नेपथ्ये ) एषा खलु भर्तृदारिका सीता कामदेवायतनपर्यंतोपवनदोलागृहे वसंतदोलारोहणोपहारेण वसंतमाराधयितुमागमिष्यति । तदिदानीं ।
इतस्तावत्सर्वाः परिजनवृता वेशवनिता
वसंताऱ्याहार्यद्विगुणितवसंतोत्सवगुणाः । १ वयस्य पश्यात्र महामदविभ्रमवेशवधूनाम् ।

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110