Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रथमोऽङ्क।
मरुन्मंदाक्षेपोच्चलितमकरांकध्वजपट
मदोद्भेदस्थानं विशति रतिनाथस्य भवनम् ॥ १६ ॥ किं च ।
मृदंग वायंतां मधुरमिदमार्दगिकजनैधुवं गेयं गेयं श्रवणसुभगं गातृभिरपि । सलीलं नर्तक्यो विरचयत संगीतरचनां कृतप्रेक्षोत्सुक्यो भवतु विटसामाजिकजनः ॥ १७॥ रामः-( श्रुत्वा सहर्ष ) वयस्य कामदेवभवनपर्यते वसंतदोलारोहणं करिष्यति विदेहेश्वरदुहितेत्युद्धोष्यते तदिदानीं तस्यैव मार्गमादर्शय येनाहं मैथिलीदर्शनेन चक्षुषी सफलीकरोमि । विदूषकः-जं भवं आणवेदि । इदो इदो
(उभौ परिकामतः) रामः- ( सोत्कंठं) प्रारंभाभिमुखे पयोदसमये या चातकस्योक्तता शीतांशौ निषधाचलांतिकगते हर्षश्चकोरस्य यः । आश्वासो मधुपस्य चूतविटपे यो निष्कसत्कोरके
सीतादर्शनसन्निकर्षजनिता तादृग्ममासौ धृतिः॥ १८॥ विदूषकः-वैअस्स वरं कामदेवं वरअ । रामः- (निर्वर्ण्य ) अहो निरतिशया लक्ष्मीः । इह हिवामेनाप्रवदीनचीनवसनश्लिष्यत्तुलाकोटिना श्लिष्टार्दोरुकबद्धलक्ष्यवपुषा वामेतरेणांघ्रिणा । आमृष्टस्तनपत्रभंगकपिशैः संव्यानकौशेयकैः
संवृण्वंति समंततस्तु वदना धैर्या यशः कामिनाम् ॥१९॥ १ यद्भवानाज्ञापयति । इतः इतः । २ वयस्य वरं कामदेवं वरय ।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110