Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
सालङ्कारचूडामणी काव्यानुशासने
गायति, कीदृशैः स्वरैः ? एकबाणाहत्या जातानि यानि श्रेणीभूतविशालतालानां विवरणानि-रन्ध्राणि, तैरुद्भीर्णा:-प्रकाशिताः तैरित्यर्थः। श्रीरामेण सुग्रीवप्रत्ययाय सप्त तालवृक्षा एकबाणेन विभिन्ना इति वाल्मीकीये रामायणे किष्किन्धाकाण्डे १२ सगै प्रसिद्धम् । अत्र रामपदस्य खरदूषणादिहन्तरि लक्षणेत्येकस्यैव रामपदस्य नानार्थत्वमर्थान्तरसंक्रमितवाच्यत्वं प्रकरणावधीनार्थप्रतीतिविषयत्वं चेति व्यङ्गयार्थसाम्येन लक्षणैव व्यङ्ग्यमर्थमपि बोधयिष्यतीति नातिरिक्तव्यापारस्वीकारापेक्षेति चेत् ? अनोच्यते-लक्षणीयार्थस्य नानात्वेऽपि यथानेकार्थशब्दाभिधेया नियता एव तथैव तदर्थानां, [लक्ष्यार्थानां ] नियतत्वमेव, यतश्च मुख्येनार्थेन नियतसम्बन्धस्यैव लक्षणीयत्वात् , प्रतीयमानस्त्वर्थः प्रकरणादिविशेषवशेन कचिनियतसम्बन्धः, कचन नियतसम्बद्धसम्बद्धश्च [ परम्परितसम्बन्धः] द्योत्यत इति तत्र लक्षणाया व्यापारत्वायोगः किञ्च लक्षणयाऽर्थबोधने मुख्यार्थबाधादित्रयं हेतुत्वेनोक्तम्, तन्त्र 'अत्ता एत्थ निमजती' त्याधुदाहियमाणे पद्ये विवक्षितान्यपरवाच्ये ध्वनौ, "मम धम्मिय" इत्युदाहृते पद्ये वाऽर्थशक्तिमूले व्यङ्ग्ये मुख्यार्थबाधो नास्त्येवेति कथं लक्षणा ? । किञ्च लक्षणायामपि प्रयोजनप्रतीतये व्यञ्जनमाश्रीयमाणमित्युपपादितं प्राक् किञ्च यथाऽभिधाशक्तिः संकेतमपेक्षते, तथा लक्षणाऽपि, मुख्यार्थबाध-तद्योगप्रयोजनरूपसमयविशेषमपेक्षत एव, अत एव तामभिधापुच्छभूतामाहुः। न च लक्षणात्मकमेव व्यञ्जनम् । तस्य लक्षणामूलकत्वेन, तद्भिशाभिधामूलकत्वेन च दर्शनात्; न च केवलं तदुभयानुसारिण्येव व्यञ्जना, अपि तु निरर्थकवर्णानुसारिण्यपि किञ्च लक्षणाशब्दानुसारिण्येव व्यञ्जना तु शब्दभिन्ना नेत्रत्रिभागावलोकनादिगताऽपि प्रसिद्धा । इत्थं चाभिधालक्षणातात्पर्यव्यापारत्रयातिवर्ती व्यअनाव्यापारोऽनपद्रवनीय एवेति सिद्धमेवोक्तस्थले निषेधस्य व्यङ्ग्यत्वम् । तत्र 'अत्ता एत्य निमज्जतीति' [उदाह्रियमाणे ] नियतसम्बन्धः, 'कस्स व ण होइ रसो' इत्यादावुदाहियमाणेऽनियतसम्बन्धः ।
"विवरीयरए लच्छी बंभं दट्टण णाहिकमलस्थं ।
हरिणोदाहिणणयणं रसाउला झत्ति ढक्केई ॥" ( स० श० ८१५) 'विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्वा नाभिकमलस्थ हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति, इति संस्कृतम् । विपरीतरतिसमये लक्ष्मी:-कमला नाभिकमलस्थ- हरेर्नाभिकमले विद्यमानं, ब्रह्माणं दृष्ट्वा [लजमाना] रसेन-सुरतावेशेन
wwwwww
For Private And Personal Use Only

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340