Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, २३ ।
वाक्ये यथा'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६९ ॥
इदं हि वाक्यमसंभवत्स्वार्थ सत्सादृश्यात् सुलभसमृद्धिसंभारभाजनतां लक्षयच्छ्रकृतविद्यसेवकानां प्राशस्त्यं ध्वनति ॥ २३ ॥
न्तरमेव कथं न व्यञ्जयेदिति विवेके प्रकटीकृतम् । अत्र च काव्यालङ्कारसारकारेण पर्यायोक्तालंकारप्रभवमेव सौन्दर्यमवधार्य ध्वनिस्तिरस्कृतः, तन्न निरवद्यम् , व्यङ्गयस्यात्र विच्छित्तिविशेषाधायिस्वेन गुणीभावाभावात् , इत्यलं बहुना ॥
लक्षकशब्दशक्तिगतं व्यङ्गयं वस्तु वाक्ये उदाहरति-वाक्ये यथा-सुवर्णपुष्पामिति-सुवर्णपुष्पमित्यपि काचित्कः पाठः, स च चिनोतेर्द्विकर्मकत्वेन ज्याख्येयः । त्रयः त्रय एव न चत्वार इत्यवधारणार्थ संख्यानिर्देशः, अन्यथा प्रदर्शितक्रमेणापि संख्याप्रतीतेः । त्रय इति शूरश्चेत्यादिपदेषु च विवक्षितेन पुंस्त्वेनैव पुरुषा इत्यर्थस्य प्रतीतौ 'पुरुषाः' इति तेषामेव पुरुषत्व [पौरुषवत्त्व]प्रत्ययार्थम् , अन्ये त्वकार्यकरा इति भावः, त एव, सुवर्ण न तु ताम्रादि, पुष्पाणि-तरूणां पुष्पवत् प्रतिदिनं ग्राह्याणि, न तु दीनारवत् सकृत् ग्राह्याणि यस्यास्ताम् , पृथिवीं सम्पूर्ण भूमण्डलमेव, न त्वेकं नगरादिमात्रं, चिन्वन्ति उच्चिन्वन्ति, प्रत्यहं गृहीतसारां कुर्वते । के ते ? इत्याह-शूरः पराक्रमेण दुर्घटकार्यकारी, कृता-अभ्यासादिना परं धाराधिरोहं नीता, विद्या-सर्वतत्त्वावबोधहेतुभूतं ज्ञानं येन, यश्च सेवितुं प्रभुमनुरञ्जयितुं, जानाति, सेवकः सेवाज्ञ इत्यनुक्त्वा यश्चेत्यादिरूपेण कथनमज्ञानत्वालौकिकत्वमनौचित्यावगणनादि च ध्वनयितुम् । शूरकृतविद्यवत् सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयश्चकाराः ॥ अत्र किं व्यङ्गयमित्याह-इदं हि वाक्यमिति-अयमाशयः-इह पृथिव्याः सुवर्णपुष्पस्य तञ्चनयस्य चाप्रसिद्धेः 'सुवर्णपुष्पाम् , चिन्वन्ति' इत्यभयोर्वाच्यार्थबाधे विपुलधनानायासोपार्जनयोलक्षणायां तेषां प्रकर्षः प्राधान्येन व्यज्यते, तन्त्र लक्षणायां च सत्सादृश्यं निमित्तम् । तथा च शूर-सूरि-सेवकाः सर्वत्र सुलभसमृद्धिसम्भारभाज इति ध्वनिः फलति । तथा चात्र पदद्वयस्य ज्यञ्जकत्वेन वाक्यस्य व्यञ्जकत्वमिति ॥ २३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340