Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २४ । तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदे यथा
"तं ताण सिरिसहोअररयणाहरणम्मि हिअयमिकरसं। बिबाहरे पिआणं निवेसियं कुसुमबाणेण" ॥ ७० ॥
[विषमबाणलीला]
wwwwwwww
विजृम्भिष्यत इति मन्मथोन्माथकस्यारम्भं क्रमेण गाढगाढीभविष्यन्त वस्तुरूपं व्यनक्तीति ॥
कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धो यथा-"शिखरिणि क नु नाम कियच्चिर, किमभिधानमसावकरोत् तपः । तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥" [ ] हे सुमुखि !, असौ अचिन्त्यसौभाग्यमहिमा, शुकस्य शावकः-शिशुः, क नु नाम शिखरिणि कस्मिन्नज्ञातनामप्रभावे पर्वते, किमभिधानं किनामकमज्ञातपूर्व सर्वैरित्यर्थः, तपः, अकरोत् , येन तव अधरवत् पाटलं-श्वेतरक्त, बिम्बस्य-तुण्डिकेर्याः, फलं, दशति स्वादयतीत्यर्थः । इह शीघ्रसिद्धिदानि श्रीशैलादिप्रदेशदेवशरत्सहस्रसमयपञ्चाग्निप्रभृतितीव्रतपांसि विना यदा त्वदधरसदृशबिम्बफलस्याप्यास्वादो दुर्लभः, तर्हि का कथा त्वदघरस्येति व्यङ्ग्यं प्रति वाच्यार्थ उपसर्जनीभूत इति विवक्षितान्यपरवाच्यो ध्वनिः । दंशनमिह निरन्तरास्वादनमात्र, न तूदरम्भरिच्यापारः, तावतापि तस्य तपोऽति. रेकेण परिणता रसज्ञता, शावक इति शब्दमहिना तारुण्याधुचितकाललाभोऽपि तपःप्रभावादेव । “कामिनामधरास्वादः सुरतादतिरिच्यते" इत्युक्तेश्चाटुकृ. ताऽधरास्वादसमीहा च पुनः सूच्यते, तथा चानुरागिणः स्वाभिप्रायख्यापनवैदग्ध्यचाटुरचनात्मकभावोन्मीलनं व्यङ्ग्यम् । अत्र च कविनिबद्धस्य वक्तुः प्रौढोत्या सिद्धं वस्तु वस्तुव्यञ्जकमिति स्पष्टमेव ॥ ___ अत्र चोदाहरणत्रयेऽपि प्रौढोक्तिरेव वस्तुव्यञ्जकत्वेन स्वदते, शिखिपिच्छेत्यत्र स्वभावोऽपि कविप्रौढोक्तिहेतुक एवास्वाद लभते, विवेचितं चैतजात्यलंकारवर्णनप्रघट्टे । काव्यस्य कविरेव कर्ता, स एव चान्यापदेशेन वक्ताऽपि, वक्ता च कविनैव निबद्ध इति कवेरेव तथाविधा अर्था उल्लिखिता इति स्वतः संभवित्वम् , कविनिबद्धवक्तृप्रौढोक्तिनिष्पनशरीरत्वं चार्थस्य न वाच्यमिति सिद्धम् ।
अथ प्रकृतमनुसरामः, वस्तुनोऽलंकारस्य च प्रत्येकं वस्त्वलंकारव्याकस्वं सूत्रविषयः, तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदगतमुदाहरति-"तं ताण." इति
For Private And Personal Use Only

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340