Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
सालङ्कारचूडामणौ काव्यानुशासने स्वरात् त्वर्थविशेषप्रतीतिः काव्यमार्गेऽनुपयोगिनीति नोदाहियते। "मश्नामि कौरवशतं समरे न कोपात् ?"[ ] इति काकुरूपात् प्रकृतिस्वरत्वेन तस्य शब्दस्य पूर्वपदान्तोदात्तत्वम् , यदि चेन्द्रस्य शत्रुरिति षष्ठीतत्पुरुषः प्रयुज्यते तर्हि इन्द्रस्यायं शातयितेत्यर्थः, समासस्यान्तोदात्तत्वेनास्य शब्दस्यान्तोदात्तता भवति, तथा चान्तोदात्तप्रयोगस्तत्रापेक्षितः, तादृशोधारणमकृत्वा मध्योदात्तः प्रयुक्त इतीन्द्र एव तस्य शातयिता जात इति स्वरदोषकृतो यजमानस्य वधः । एतेन च याज्ञे कर्मणि-वैदिके प्रयोगे स्वरस्यार्थविशेषप्रतीतिजनकत्वं सिद्धम्, किन्तु काव्यमार्गे स्वरादर्थविशेषप्रतीतिर्भवन्त्यप्यनुपयोगिनी, एवं सति समासगतश्लेषस्यैवास्तव्यस्तताप्रसङ्गादिति तस्येहोदाहरणं न दीयते, काव्यविषयकनियमस्यैवेहानुशिष्यमाणत्वात् । संसर्गो विप्रयोगश्चेति कारिका च सामान्येन लोकवेदोभयविषयकार्थनिर्णायकपरिगणनायां प्रवृत्तति तस्यां तत्परिगणनमप्यावश्यकमेव । उक्तं च काव्यप्रकाशेऽपि द्वितीयोल्लासेऽस्य कारिकाद्वयस्य व्याख्याप्रकरणे-'काव्यमार्गे स्वरो न गण्यते' इति । स्वरात त्वर्थविशेष इति सप्तम्यन्तपृथपदपाठे तु अर्थविषयिणी प्रतीतिरिति विषयत्वं सप्तम्यर्थोऽवगन्तव्यः । ननु काकुरूपात् स्वरादर्थविशेषस्य प्रतीतिमश्वामि कौरवशतं समरेन कोपादित्यादिवेणीसंहारस्थ [इदं पद्यं द्वि० ० ५८ सूत्रे व्याख्यातम् ] पद्यादिषु सर्वैरङ्गीकृतेति स्वरादर्थविशेषप्रतीतिः काव्यमार्गानुपयोगिनीति कथमुच्यत इति चेत् ? अत्राह-मश्नामि कौरवशतं समरे न कोपात् ? इति काकुरूंपात् तु खरादिति । अयमाशयः-वेदे स्वरत्वेन बाहुल्येन प्रयुक्तानामुदात्तादिस्वराणामेव काव्यमार्गेऽनुपयोगित्वमर्थनियमने, किञ्च मनामीत्यादौ न नानार्थाभिधानियमनं किन्त्वनभिधेयपदार्थस्यव व्यञ्जनमित्यभिधानियमनानुपयोगित्वमक्षतमेव, काव्यप्रदीपे च काव्येऽपि स्वरेणार्थविशेषनियममभिलक्ष्य काव्ये न स्वरो विशेषप्रतीतिकृत्' इति वृत्तिग्रन्थव्याख्यायां बाहुल्येनेति पदं योजितम् । तथा हि- तनत्यः प्रदीपग्रन्थः-'स्वरस्तुदात्तादिउँदे बाहुल्येन तेनार्थप्रतीतिर्दृश्यते, यथेन्द्रशत्रुर्वधस्वेति + + + काव्ये तु नैवं बाहुल्यम् । मनु 'गे प्रसीद' इत्यादौ स्वरेण सम्बोधनं प्रकाश्यते, तेन चार्थविशेषेऽभिधा नियम्यो, न तु साक्षात् स्वरेणैव, काकुस्थले तु न नानार्थाभिधानियमनं किन्त्वपदार्थस्यैव व्यञ्जनम्, यद्वा स्वरशब्देनोदात्तादित्रयं विवक्षितम् , मतः काव्ये
For Private And Personal Use Only

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340