Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । २५७ .. काचित् संकेतदायिनमेवं मुख्यया वृत्या शंसतीति सदागमपदेन प्रकाश्यते, अत्रार्थयोर्वसदृश्यानोपमा ॥
वाक्ये यथा"पंथिय ! न एत्थ सत्थरमत्थि मणं पत्थरथले गामे। .. उन्नयपओहरं पेक्खिऊण जड वससि ता वससु ॥"५९ ॥
[स० श० ८७९] कस्य-रमणीयजनस्य, आनन्दनिस्यन्दं न विदधातीति पूर्ववत् , अन मुख्यतया विवक्षितोऽपि द्वितीयोऽर्थों गोपनायाप्राकरणिकीकृतो भवतीति बोध्यम् । सदागमपदेन प्राधान्येनोपपति प्रति स्तुतिय॑ज्यते । अत्र च तस्य पदस्य [सदागम इत्यस्य ] परिवृत्त्यसहस्वेन [तत्सत्व एवं व्यङ्गयार्थप्रतीतेः] शब्दशक्तिमूलव्यङ्ग्यत्वमिति तत्रापि पदस्येति च स्पष्टम् , यद्यपि भुक्ति-मुक्तिप्रभृतिपदानामपि व्यञ्जकत्वं तथापि सदागमपद्रसत्त्वे एव तेषां तत्त्वमिति तस्यैव प्राधान्यमिति । अत्र प्रकरणवोधनपुरःसरं व्यञ्जकपदं परिचाययति-काचित् संकेतदायिनमिति-उपपादितमेतत् पूर्वम् । मुख्यया वृत्त्येति-अभिधयेत्यर्थः । शंसति स्तुतिं व्यञ्जयतीत्यर्थः । अत्र मुख्ययेत्यस्य व्यञ्जनयेत्यर्थ इति उड्योतकृत् , तादृशव्याख्यानं तु नावश्यकम् , सम्भवति स्वार्थपरत्वे व्यञ्जनोपलक्षकत्वकल्पनाया अयोग्यत्वात् , तस्य स्वार्थपरत्वं तु व्याख्यातमेव । अत्रालङ्कारध्वनिः [सदागम इव सदागमः] इति केचिदाहुः, तल्लेत्याह-अर्थयोवैसाश्यादिति-वाच्य-लक्ष्यार्थयोहि नास्ति सादृश्य, येनोपमा स्यात्, किञ्च मुख्यार्थस्य व्यञ्जनयाऽऽच्छादितत्वेन व्यङ्ग्यार्थस्यैव मुख्यतया प्रतीतेरुपमाकल्पकाभावोऽपि । सहशतया प्रतिभासमानावेवार्थों प्राकरणिकतामलभमानावुपमानोपमेय भावं वजतः, इह च न तथेति भावः ॥ पदगतमभिधामूलं वस्तुध्वनिमुदाहृत्य वाक्यगतमुदाहरति-वाक्ये यथा-पंथियेति-पथिक ! नान स्रस्तर [ शास्त्र]मस्ति मनाक् प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तदा वस ॥" इति च्छाया। पथिकेन प्राडारम्भे ग्रामीणवध्वाः 'सत्थरमेत्थाथि' इति सम्भवव्याजेन स्वस्तरं पृष्टायां कस्याश्चिदुक्तिरियम् । सा चेयं स्वयं दूती व्यर्थैः पदैराच्छाद्य रहस्यं कथयति-पथिक ! प्रस्तराणां-पाषाणानां स्थल-तन्मये अत्र अस्मिन् ग्रामे, न तु नगरे, मनाक अल्पमपि, त्रस्तरं कटाद्यास्तरणं, नास्ति, तच्छयनसामध्यभावेऽपि उन्नतपयोधरं उपरिनम्रीभूतमेघम्, तेन वर्षाया
को० १७
MKARANAM
For Private And Personal Use Only

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340