Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरांस्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः" ॥६५॥[]
अत्र व्यतिरेकः, एवमलङ्कारान्तरेऽप्युदाहार्यम् ॥ गौणशब्दशक्तिव्यङ्गयं वस्तु पदे यथा"रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः। निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते" ॥ ६६ ॥
[रा० अ० का० स०१६. श्लो. १३]
लूनतमसः विनाशितान्धकाराः, दिनपतेः सूर्यस्य, पादाः किरणाः, खम् माकाशम् , अभ्युज्वलयन्ति सर्वतः प्रकाशयन्ति, ये वा पादाः चरणाः, नखैः-नखरैः, उद्भासिनः, खस्य नोनासिनश्च; ये पादाः किरणाः, सरोव्हाणांकमलानां, श्रियं-शोभामपि, पुष्णन्ति वर्धयन्ति, पुनश्च ये चरणाः क्षिताःआहृता निन्दिता वा, अन्जानां-कमलानां, भासः-कान्तयो यैस्तथा, ये पादाः किरणाः, क्षितिभृतां पर्वतानां राज्ञांवा, मूर्धनु शिखरेषु मस्तकेषु वा, अवभा. सिनः दीपनशीलाः सन्ति, ये पादाः चरणाः पुनः, अमराणां देवानां चामराणां वा, शिरांसि, आक्रामन्ति अधिष्ठानेन व्यामुवन्ति, ते उभये अपि द्विविधा अपि, दिनपतेः पादाः किरणाश्चरणाश्च, वः युष्माकं, श्रियै सम्पत्तिजननाय, सन्तु प्रभवन्त्वित्यर्थः । पादशब्दः किरण-चरणो क्रमशः कथयन्नुभयोः प्रतिपादं विशेषणं योजयति । अत्र तमोनाशनपुरस्सराकाशभासनसरोरुहनीपोषणपर्वतशिखरोल्लसनादिव्यापारविशिष्टसूर्यकिरणानामुपमेयानाम्, आकाशानुदासन-सरोरुहशोभाहरण-पूजनीयामरशिखरारोहणादिहीनधर्मयोगिसूर्यचरणरूपोपमानापेक्षयाऽऽधिक्यं शब्दानभिधेयं प्रतीयते इति शब्दशक्तिमूलव्यतिरेकध्वनिरिति । उपमा-विरोध-व्यतिरेकेत्यलकारत्रयध्वनि शब्दशक्तिमूलमुदाहृत्याधिकालंकारान्तरोदाहरणे ग्रन्थविस्तारमभिसमीक्ष्य तदुदाहरणस्य शिष्यबुद्ध्योलेयत्वमाह-एवमलङ्कारान्तरेऽप्युदाहार्यमिति-तत्र प्रस्तुतप्रशंसाध्वनिर्यथा
"सरसं मउअसहावं विमलगुणं मित्तसंगमोल्लसि। कमलं णट्ठच्छाय कुणंत दोसायर नमो दे ॥" [
For Private And Personal Use Only

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340