Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू०२३।
२४७
"चित्रभानुर्विभात्यह्नि"[ ] इति कालविशेषाद्वौ ।
"मित्रं हन्ति तरां तमःपरिकरं धन्ये दृशौ मादृशाम्"[ ] इति व्यक्तिविशेषात् सुहृदि च प्रतीतिः।
श्वरपदस्य राजरूपार्थनियमने निमित्तम् । कालस्याभिधानियामकत्वमाह-चित्रभानुर्विभात्यहि इति-चित्रा भानवो यस्येति योगार्थेन चित्रभानुपदस्य सूर्यवह्निरूपानेकार्थवाचकत्वेन 'अति' इति कालविशेषोपादानेन तत्र [दिवसे] वर्भानस्य मन्दतया चित्रभानुशब्दस्य सूर्यार्थत्वनिश्चयः, तस्यैव दिवसेऽधिकभासनात् । व्यक्तेरभिघानियामकत्वमाह-मित्रं हन्तितरामिति । व्यक्तिः पुं-स्त्री-क्लीबलिङ्गानि, अत्र च मित्रशब्दोऽनेकार्थः, सूर्ये सुहृदि च तस्य प्रयोगात्, तत्र यद्यपि तमःपरिकरहननस्य सूर्ये एव प्रसिद्धिस्तथापि मित्रमिति क्लीनिर्देशन सुहृवाचकत्वमेव तस्य निश्चीयते, भवति च सुहृदप्युपदेशादिनाऽज्ञानतमःसमूहहन्ता, अत एव च मित्रदर्शनकृतं धन्यत्वं दृशोरिति । अथ क्रमप्राप्तं स्वरस्यार्थनियामकत्वमुदाहरणीय, तदनुदाहरणात् त्रुटिरिति शङ्कामपनेतुमाह-स्वरात् त्वर्थविशेषप्रतीतिरित्यादि-"दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वजो यजमान हिनस्ति, यथेन्द्रत्रुः स्वरतोऽपराधात्" इति व्याकरणमहाभाष्यपस्पशाह्निकस्थशिक्षावचनेन स्वरस्यार्थविशेषनिर्णायकत्वमवसीयते । उक्तश्लोकार्थश्च-"स्वरतः-स्वरकृतदोषाद्धेतोः, वर्णतः-वर्णेषु दीर्घत्व. ह्रस्वत्वादिदोषात् , दुष्टः-प्रकृतार्थवाचकत्वविशिष्टसाधुत्वहीनः, शब्दः, मिथ्याप्रयुक्तः-अर्थबोधनायैव शब्दस्य प्रयोगेण यदर्थवोधनाय प्रयुक्तस्तदर्थाबोधकत्वे तस्य मिथ्याप्रयुक्तत्वमिति तथाभूतः, तम्-वक्तुर्विवक्षितमर्थम् , न.आह-न कथयति, किश्च नार्थाबोधकत्वमात्र तत्र दूषणमपित्वनर्थसम्भावनापीत्याह-स वाग्वज्र इतिवागेव वज्ररूपा सती यजमानं, यः किल तादृशशब्दप्रयोगेणोपकर्तुमिष्यते स इह यजमानशब्दवाच्यः, प्रकृते तस्य यजमानरूपत्वात् , तं, हिनस्ति, यथा'इन्द्रशत्रुः' इति शब्दः स्वरतोऽपराधात्-स्वरदोषात् , यजमानं-वृत्रमवधीत तथैवेति । अयमाशयः-वृत्रेणेन्द्रशातनाथ यज्ञ भारब्धः, तत्र इन्द्रशत्रुर्वर्धस्वेत्याशीर्वचनं प्रयुक्तम् , तस्मिन् शब्देऽन्तोदात्ते प्रयोक्तव्ये पूर्वपदान्तोदात्तः प्रयुक्तः, अत्र च शत्रुरित्यस्य शातयितेत्यर्थः, तथा च यद्यत्र इन्द्रः शत्रुर्यस्येति बहुव्रीहिराश्रीयते तदा इन्द्रः शातयिता यस्येत्यर्थो लभ्यते, भवति च पूर्वपद
For Private And Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340