Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३।
अपदेशो यथा"इतः स दैत्यः प्राप्तश्रीनेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्थ्य स्वयं च्छेत्तुमसांप्रतम् ॥"
[कु० सं० स. र. श्लो. ५५ ] निर्देशो यथा"भर्तृदारिके ! दिष्ट्या वर्धामहे, यदव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः" ॥ [मा० मा० अं-१]
WW
हस्तादिचेष्टाया उदाहरणमुक्त्वा क्रमप्राप्तमपदेशमुदाहर्तुमाह-अपदेशो यथेतिअपदेशोऽभिमतनिर्देशः, स च हृदये हस्तनिक्षेपः, अर्थाकारप्रदर्शकत्वाभावान्नायमभिनयान्तर्गतः, तस्यार्थनियामकत्वं यथा- इतः स दैत्य इत्यादि- तारकासुरेणात्युपगुता देवा ब्रह्माणं शरणं ययुः, तेनोक्तमिदम्- इतः मद्रूपात् स्थानान्मरसकाशाद् वा, स दैत्यः तारकः, प्राप्तश्रीः प्राप्तैश्वर्यादिसम्पत् , इत एव मत्त एव वधं नार्हति, नायं मया स्वतो मारयितुं योग्य इति भावः । तत्रार्थान्तरन्यासेन समर्थनमाह-विषवृक्षोऽपि संवर्ध्य जलसेकादिना परिपोष्य, स्वयं आत्मनैव, छेत्तुम् , असाम्प्रतं न युज्यत इति भावः, अपिना मतान्तरेऽसाम्प्रतमित्यनेन निपातेन कर्मणोऽभिधानान विषवृक्षशब्दाद् द्वितीया, अपि तु प्रथमैव । विषवृक्षस्य सर्वथाऽपकारिणोऽपि स्वपोषितस्य छेदनमयोग्यमिति कथनेन तदन्यस्य स्वकृतस्य नाशो दूरं तिरस्कृतः, एवं च सर्वथापकारिणोऽप्यस्य स्वसंवर्धितस्य मारणायाहं नात्मनाचेष्टिष्य इति तदभिप्रायः । अत्र 'इतः' शब्दाभ्यां हृदये हस्तदानपूर्वकमात्मार्थों नियमितः, सर्वनान्न इदमो निष्पक्षस्येतःशब्दस्य नानार्थत्वं प्रसिद्धमिति तस्य वक्तविशेषार्थनियन्त्रितस्वमपदेशेनैव ॥ क्रमप्राप्तं निर्देशमुदाहरति-भर्तृदारिके इत्यादि-पुष्पवाटिकायां मालती प्रति कस्याश्चित् सख्याः माधवं वीक्ष्य तमङ्गुल्या निर्दिशन्त्या उक्तिरनूदिता । तर्जन्याकुल्या सूचनं निर्देशः । अनानिश्चितार्थकस्य किंशब्दस्य निर्देशमहिना 'भावी प्रियतमः, तव' इति चार्थविशेषोऽवगम्यते । यद्यप्यत्र 'अपदेश स्थल इवाभिमतप्रदर्शनमेवार्थविशेषनियामकम् , अत एव
For Private And Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340