Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwwwwwww प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । २५३ mmmmmmmmmmm आकारो यथा "निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥" [कु० सं० स. ५ श्लो. ४६] तदेवं संसर्गादिभिर्नियमितायामभिधायां यार्थान्तरे प्रतीतिः सा व्यअनव्यापारादेव । अमुख्येऽपि शब्दे मुख्यार्थबाधादिनियमिते स्थानवच्छेदे विशेषस्मृतिहेतवः।" इत्युक्ततयाऽत्र नास्ति शब्दार्थनिर्णयायेङ्गितस्योपकारः, किञ्च नायं शब्दशक्तिमूलो ध्वनिस्तथापीङ्गितस्यार्थविशेषप्रतिपादकत्वमात्रमुदाहृतमिति ध्येयम् ॥ आकारस्थार्थविशेषप्रतिपादकत्वमुदाहरतिआकारो यथा-निवेदितमिति । त्वं किमिति कठिनं तपश्चरसीति प्रच्छनरूपेण शिवेन ब्रह्मचारिरूपधारिणा पृष्टे निश्वसन्ती पार्वती दृष्ट्वा शिवः प्राहसोमणा उष्णेन निःश्वसितेन निःश्वासव्यापारेण, निवेदितं तवाभिप्रायः प्रकटितः, स्वं कमपि पतित्वेन कामयसे स च दुष्पाप इति विज्ञातमिति भावः, तथापि मे मनः संशयमेव गाहते ब्रजति, किम् ? अयमेव तपोहेतुरिति मे सन्देह इति भावः, तत्र कारणमाह-ते प्रार्थयितव्यः-प्रार्थनाविषयीकरणीयः, न विद्यते, भवत्या एव प्रार्थयितारो बहवः सम्भाव्यन्ते, न कश्चित् त्वया प्रार्थनीयः सम्भाव्यते, अथ च त्वया प्रार्थितश्चेत् ? तर्हि तस्य दुर्लभत्वं कथमित्येव सन्देहः, अन्यैः प्रार्थनीयायाः स्वतः प्रार्थिनीत्वेऽसंशयमेव प्रार्थनीयप्राप्तिरिति तदाशयः । अ निःश्वसितरूपेणाकारेणार्थस्य तन्मनोरथस्य प्रकाशनमित्युदाहरणम् ॥ ___ कारिकोक्तार्थमुदाहरणादिभिर्व्याख्याय सूत्रार्थ निगमयति-तदेवमित्यादिना। संसर्गादिभिः उक्तैः, अभिधायां शक्तिपदाख्यायां, नियमितायां मर्थान्तरवारणपुरःसरमेकत्रार्थे नियन्त्रितायां, याऽर्थान्तरेऽशक्यार्थविषयिणी प्रतीतिः सा व्यञ्जनव्यापारादेव व्यञ्जनाख्यवृत्तिसहकारादेव, एवकारेण तत्र वृत्त्यन्तरस्याभावः प्रकाशितः । अभिधास्थले [ मुख्यशब्दविषये ] व्यञ्जनाण्यापारमुरुत्वागौण-लाक्षणिकयोरपि शब्दयोwअनन्यापारादर्थान्तरप्रत्यायकत्वं प्रतिपादयति-अमुख्येऽपीत्यादिना-गौण-लाक्षणिकेऽपि शब्दे, मुख्यार्थबाधादिना मुख्यस्य-प्रवाहादेरर्थस्य बाधः, भादिपदेन मुख्यार्थेन सह सम्बन्धो ग्राह्यः, तेन नियमिते गौणलाक्षणिकार्थपरत्वेनावधारिते, प्रयोजनस्य शैत्य-पावनत्वादेः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340