Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ww
२२८
सालङ्कारचूडामणौ काव्यानुशासने अत्र चौर्यरतगोपनं गम्यते । प्रतिपाद्यविशेषाद्यथा"निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो, नेत्रे दूरमनाने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि ! दूति ! बान्धवजनस्याशातपीडागमा, वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥"
[अ० श० १०५ ] परपुरुषसंभोगात्मक स्वप्रवृत्तिप्रयोजनं, तथा तत्र कर्मणि जायमानतयाशक्यमानानि नखरदनक्षतादीनि संभोग चिह्नानि च गाजलग्नानि-अपहनोतुं भर्तृपिपासाक्षपानीद्यानयनं प्रयोजनं, तमालाकुलं नदीकुलं गन्तव्यस्थानमतिनिबिडतयाऽशक्यपरिहारैर्नलग्रन्थिभिर्गात्रगतविकारविशेषोद्गमं चाभिदधे। तस्याश्चासाध्वीत्वेनावगतौ चौर्यरतगोपनरूपं व्यङ्गय प्रतीयत इति वक्तृवैशिष्टयस्य व्यञ्जकत्वं स्पष्टम् । तदाह-अत्र चौर्यरतगोपनं व्यङ्ग्यमिति ।
प्रतिपाविशेषाद् व्यङ्ग्यमुदाहरति-निःशेषच्युतचन्दनं स्तनतटमितिनायकानयनाय प्रेषितां तं समुपभुज्य समागतां दूती प्रति स्नानकार्यप्रकाशनमुखेन संभोगं प्रकाशयन्या विदग्धोत्तमनायिकाया उक्तिरियम् । अयि मिथ्यावादिनि![तदन्तिकमगत्वैव 'मया गत्वा बहुशः प्रसादितोऽपि नायातः' इति] मिथ्याभाषणशीले ! बान्धवजनस्य मद्रूपस्य सुहृजनस्य, अज्ञातः[स्वार्थपरायणतया ] अनाकलितः, पीडागमो-दुःखप्राप्तिर्यया तथाभूते ! दूति ! सन्देशहरे! न तु सखि ! मप्रतारणपरायणत्वात् , अनेन सम्बोधनेन च मिथ्याभाषणयोग्यताऽपि व्यज्यते त्वम् इतः मत्सकाशात्, वापी दीर्घिकां, स्नातुं जलावगाहनं कर्तुं, गतासि, तस्य बहुधाकृतापराधस्य, अत एव अधमस्य दुःखप्रयोजककर्मशीलस्य [नायकस्य ], अन्तिकं समीपं, न पुनः नैव गतासि । वापीनानोपपादकान्याह-निःशेषेत्यादि । यतस्तव सनयोः-कुचयोः, तटं-प्रान्तसमदेशः, निःशेषं यथा स्यात् तथा, च्युतं-स्खलितं चन्दनं यस्मात् तथाभूतम् , न तु उरःस्थलं, नापि सन्ध्यादिरूपनिनोचतभागोऽपि, वापीगतबहलयुवजनत्रपापारवश्यात् , अंशद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुर्मुहुः, परामर्शात, मत एव च्युतमित्युक्तं न तु च्यावित क्षालितं वेति, युवजनसम्मर्दैन
For Private And Personal Use Only

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340