Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
सालकारचूडामणौ काव्यानुशासने
"रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः[ ] इति विरोधाद् भार्गव-कार्तवीर्ययोः। "सैन्धवमानय, मृगयां चरिष्यामि" [ ] इत्यर्थात् प्रयोजनादश्वे । "अस्मद्भाग्यविपर्ययाद् यदि पुनर्देवो न जानाति तम् ।" [ ] इति प्रकरणाद् युष्मदर्थे । प्रकरणमशब्दं अर्थस्तु शब्दवानित्यनयोर्मेदः।
मिति तेनोभयोः शक्तिनियमः । विरोधिताया उदाहरणमाह-रामार्जुनव्यतिकर इत्यादि-'तयोः प्राकरणिकयोः कयोश्चित् , रामार्जुनव्यतिकरः रामार्जुनयोरिव सम्बन्धो वर्तते' इति वाक्ये विरोधितया रामः-परशुरामः, अर्जुन:कार्तवीर्याऽर्जुनः सहस्रबाहुरिति लभ्यते । विरोधिता हि प्रसिद्धं वैरं सहानवस्थानं च, प्रसिद्धं च भार्गव-कार्तवीर्ययोवैरम् । सहानवस्थानलक्षणं विरोधित्वं तु 'छायाऽऽतपौ' इत्यत्र, तत्र हि "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः।" इत्यमरकोशेन छायाशब्दस्यानेकार्थत्वेनातपेन सहानवस्थानलक्षणविरोधाच्छायाऽत्राऽनातप इत्यवसीयते । अर्थस्योदाहरणमाह-सैन्धवमानयेति-अर्थ:प्रयोजनं चतुर्थ्याद्यभिधेयम् , अत्र मृगयाचरणरूपस्य कार्यस्य साधनाय सैन्धवमपेक्षमाणस्य पुंस उक्तावश्व-लवणयोः कतरस्य ग्रह इति संशयेऽर्थेन [प्रयोजनेन] सैन्धवपदस्याश्वरूपार्थनिर्णयः । प्रकरणस्यार्थनिर्णायकत्वमुदाहरति-अस्मद्भाग्यविपर्ययादिति-अत्र देव-शब्दस्य "अमरा निर्जरा देवाः' इत्याद्यमरकोशेन सुरेषु “राजा भट्टारको देवः" इत्यनेन राज्ञि च शक्तौ ज्ञातायामिह प्रकरणात् देवपदस्य युष्मदर्थता-राजार्थता, प्रकरणं वक्त-श्रोतूबुद्धिस्थता, अत्र वक्तुबुद्धौ राजैवेति प्रतीयते, तस्यैव सम्बोध्यत्वेन बुद्धिस्थत्वात् । युष्मदर्थ इस्यस्य संबोध्य इत्यर्थः । ननु प्रकरणेनैवात्र राजपदस्य बोधो यथा तथा पूर्वत्राऽपि मृगयाऽर्थ यात्राप्रकरणेन सैन्धवपदेनाश्वस्य बोध इति, तथा च यथाऽर्थेन [प्रयोजनेन] तत्र सैन्धवपदस्याश्वार्थनियमस्तथाऽत्रापि सम्बोधनरूपप्रयोजनेन देवपदस्य राजार्थरूपबोध इति विज्ञातुं शक्यत इत्येकेनैव द्वयोरपि लक्ष्ययोः सिद्ध्या निमित्तद्वयभेदः किमर्थमुपात्त इति चेत् ? अनाह-प्रकरणमशब्दमर्थस्तु शब्दवानित्यनयोर्भेद इति-प्रकरणं हि न शब्देन प्रतिपाद्यं, तद्धि वस्तुगतो धर्मः, अर्थस्तु मृगयादिः शब्दप्रतिपाद्य इत्यनयोर्भेद इति भावः ।
For Private And Personal Use Only

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340